________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [५] .......... मूलं [१८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कल्प.सुबोव्या०५
सूत्रांक [२८] गाथा ||१..||
॥७९॥
हस्तिस्थं, दूरेखीयं गजं कुरु।हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥१॥ वाजिस्थं कासरारुढो, गरुडस्थो हि सर्प- देवकतो गम् । छागस्थं चित्रकस्थोऽथ, वदत्येवं तदादरात् ॥१०॥ सुराणां कोटिकोटीभिर्विमानैर्वाहनैर्धनैः । विस्ती-8
जन्मोत्सव: ऽपि नभोमार्गोऽतिसंकीर्णोऽभवत्तदा ॥११॥ मित्रं केपि परित्यज्य, दक्षत्वेनाग्रतो ययुः। प्रतीक्षख क्षणं भ्रातामन्त्रेत्यपरोऽवदत् ॥ १२ ॥ केचिद्वदन्ति भो देवाः, संकीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तम्मान्मौनं विधत्त भोः॥१३॥ नमस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितः । शोभन्ते निर्जरास्तत्र, सजरा इच केवलम् ॥ १४ ॥ मस्तके घटिकाकाराः, कंठे ग्रैचेयकोपमाः। स्वेदबिन्दुसमा देहे, सुराणां तारका बभुः ॥१५॥ नन्दीश्वरे विमानानि, संक्षिप्याऽऽगात् सुराधिपः । जिनेन्द्रं च जिनाम्यां च, त्रिः प्रादक्षिणयत्ततः ॥१६॥ वन्दित्वा च नमस्यित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके! विश्वदीपिके ! ॥१७॥ अहं शक्रोमि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ १८॥॥ भेतव्यं । देवि! तवेत्युक्त्वाऽवखापिनीं ददौ कृत्वा जिनप्रतिबिम्ब, जिनाम्बासनिधी न्यधात् ॥ १९॥ भगवन्तं तीर्थ-|| करं, गृहीत्वा करसम्पुटे । विचके पश्चधा रूपं, सर्वश्रेयोपर्थिकः स्वयम् ॥ २०॥एको गृहीततीर्थेशः, पार्श्वे द्वौ २५ चासचामरी । एको गृहीतांतपत्रः, एको वज्रधरः पुनः ॥ २१॥ अग्रगः पृष्ठगं स्तौति, पृष्ठस्थोऽप्यनगं पुनः ॥ ७९ ॥ नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः॥ २२॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं बनम् । मेरुचूलादक्षिणेनातिपाण्डुकम्बलासने ॥२३॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, २८
दीप अनुक्रम [९९]
~ 183