________________
कल्प
सूत्र
प्रत
सूत्रांक
[84]
गाथा
||..||
दीप
अनुक्रम
[९]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूल [९८] / गाथा [...]
व्याख्यान [५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सु. १४
........................
दिक्षु स्थिता जगुः ॥ १८ ॥ एताश्व - सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥ १९ ॥ अङ्गरक्षैः षोडशभिः सहस्रैः सप्तभिस्तथा । कटकैस्तदधीशैश्य, सुरैवान्यैर्महर्द्धिभिः ॥ २० ॥ आभियोगिकदेवकृतैयजनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिका महोत्सवः ॥ ततः सिंहासनं शार्क, चचालचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा जन्मान्तिमजिनेशितुः ॥ १ ॥ वज्बेक योजनां घण्टां | सुघोषां नैगमेषिणा । अवादयत्ततो घण्टारेणुः सर्वविमानगाः ॥ २ ॥ शक्रादेशं ततः सोंचैः सुरेभ्योऽज्ञापयसंखयम् । तेन प्रमुदिता देवानोपमं व्यधुः ॥ ३ ॥ पालकाख्यमरकृतं, लक्षयोजन संमितम् । विमानं | पालकं नामाऽध्यारोहत्रिदशेश्वरः ॥ ४ ॥ पालक विमाने इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, | वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि दक्षिणतो द्वादश सहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासनानि एवं षोडशसहस्र वाह्य पार्षदानामपि षोडशसहस्रभद्रासनानि पृष्ठतः सप्तांनीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्त्रात्मरक्षकदेवानां चतुरशीतिसहस्र भद्रासनानि, तथा अन्यैरपि धनैर्देवैर्वृतः सिंहासनस्थितः । गीयमानगुगोऽचालीदपरेऽपि सुरास्ततः ॥५॥ देवेन्द्रशासनात् केचित् केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित्, केचिदात्मीयभावतः ||६|| केऽपि कौतुकतः केऽपि, विस्मयात् केऽपि भक्तितः । बेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः||७|| विविधैस्तूर्यनिर्घोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ||८||सिंहस्थो वक्ति
For Frate & Personal Use Only
182
दिकुमारीकृतीजन्मोत्सव:
५
१४