________________
कल्प
सूत्र
प्रत सूत्रांक
[84]
गाथा
।।१..।।
दीप अनुक्रम [९]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूल [९८] / गाथा [...]
व्याख्यान [५] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
........................
व्या० ५
11.96.11
कम्प सुवो- २५ विचित्रा च ६, वारिषेणा ७ बलाहका ८ ॥ ६ ॥ अष्टोर्ध्वलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धापुष्पौधवर्ष हर्षाद्वितेनिरे ॥७॥ अथ नन्दो १ तरानन्दे २, आनन्दा ३ नन्दिवर्धने ४ । विजया, ५ वैजयन्ती च ६, जयन्ती ७ चौपराजिता ८ ॥ ८ ॥ एताः पूर्वरुचकादेत्य विलोकनार्थं दर्पण अग्रे घरन्ति । समाहारा १ सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८ ॥ ९ ॥ एता दक्षिणरुचकादित्य स्नानार्थं करे पूर्णकलशान छ्रुत्वा गीतगानं विवति । इलादेवी १ सुरादेवी २, पृथिवी ३ पद्मवत्यपि ४ । एकनासा ५ नवमिका ६, भद्रा ७ शीतेति ८ नामतः ॥ १० ॥ एताः पश्चिमरुचकादेत्य वातार्थं व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा १ मितकेशी २, पुण्डरीका च ३ वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ई. ८ रंष्टोदगरुचकाद्रितः ॥ ११ ॥ एता उत्तररूचकादेत्य चामराणि वीजयन्ति । चित्रा च १ चित्रकनका २, शतोरा ३ वसुदामिनी ४ । दीपहस्ता विदित्यास्थुर्विदिगरुचकाद्रितः ॥ १२ ॥ रुचकद्वीपतोऽभ्येयुञ्चतस्रो | दिक्कुमारिकाः । रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ॥ १३ ॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपत् । समापूर्य च वैयैस्तस्यध्वं पीठमदिधुः ॥ १४ ॥ बद्धा तदुर्वया जन्मगेहाद्रम्भागृह त्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्यधुस्ततः ॥ १५ ॥ याम्यरम्भागृहे नीखाऽभ्यङ्कं तेनस्तु तास्तयोः । स्नानचशुकालङ्कारादि पूर्वगृहे ततः ॥ १६ ॥ उत्तरेऽरणिकाष्ठाभ्यामुत्पाद्याग्निं सुचन्दनैः । होमं कृत्वा बबन्धुस्ता, | रक्षापोहलिकां द्वयोः ॥ १७ ॥ पर्वतायुर्भवेत्युक्त्वाऽऽस्फालयन्त्योऽश्मगोलकी । जन्मस्थाने च तौ नीत्वा, स्वख
For Private & Personal Use Only
181
श्रीवीरज
न्मोत्सवः
सू. ९७
२०
२५
॥ ७८ ॥
२७