________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [५] .......... मूलं [९७] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
श्रीवीरज
न्मोत्सव
प्रत सूत्रांक [९७] गाथा ||१..||
॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ (जं रयणि चणे) यस्यां च रात्री (समणे भगवं महावीरे जाए) श्रमणो भगवान महावीरः जातः सू. ९७ (साणं रयणी बहहिं देवेहिं देवीहि य) सा रजनी बहुभिर्देवैः-शक्रादिभिर्वहीभिर्देवीभिः-दिक्कुमाहर्यादिभिश्च (ओवयंतेहिं) अवपतद्भिः-जन्मोत्सवार्थ खाडवागच्छद्भिः (उप्पयंतेहिं ) उत्पतद्भिः-ऊर्च का
गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा (उप्पिंजलमाणभूआ) भृशं आकुला इव (कहकहगभूया यावि हुत्था)18 हर्षाहहासादिना कहकहकभूतेष-अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत् (९७) अनेन | च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः। स चायं-अचेतना अपि दिशा, प्रसेदुमुदिता इव । वाय-TRI वोऽपि सुखस्पर्शा, मन्दं मन्दं वस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीहध्यान दिवि दुन्दुभिः । नारका अर्नामो-IN दन्त, भूरप्युच्छासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पञ्चाशदिक्कुमार्यः समागत्य शाश्वतिकं वाचारं कुर्वन्ति, तद्यथा-दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः। अहंजन्मावधेर्जावाऽभ्येयुस्तत्सूतिवेश्मनि ॥ ३ ॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुबत्सा
५ वत्समित्रा च ६, पुष्पमाला ७ स्वनिन्दिता ८॥४॥नत्वा प्रभु तदभ्यां चेशाने सूतिगृहं व्यधुः। संवः-18 लानाशोधयन् क्ष्मामायोजनमितो गृहात् ॥५॥ मेघङ्करा १ मेघवती २. समेघा ३ मेघमालिनी ४ तोयधारा
दीप अनुक्रम [९८]
JanEducation
पंचमं व्याख्यानं आरभ्यते
... भगवन्त महावीरस्य जन्म-कल्याणक-वर्णनं
~180