________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [९६] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१६] गाथा ||१..||
कल्प.सुबो-किंवि०१ (विसुद्धासु) विशुद्धासु, दिग्दाहायभावात् , (जइएसु सबसउणेसु) सर्वेषु शकुनेपु-काकोलूक- श्रीवीरख
स. जन्म व्या० ४ दुर्गादिषु जयिकेषु-जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात् अनुकूले सुरभि-191
मू. शीतत्वात् सुखप्रदे (भूमिसप्पंसि) मृदुत्वात् भूमिसर्पिणि, प्रचण्डो हि वायुः उच्चैः सर्पति, एवं विधे (मारु॥७७॥
अंसि) मारुते-वायो (पवायंसि ) प्रवातुं आरब्धे सति ( निष्फण्णमेइणीयसि कालंसि) निष्पन्ना, कोर्थः?निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति (पमुइअपक्की लिए जणवएम) प्रमुदितेषु सुभिक्षादिना प्रक्रीडितेषु-प्रक्रीडितुं आरब्धेषु बसन्तोत्सवादिना, एवंविधेषु जनपदेषु-जनपदवासिषु लोकेषु सत्सु (पुवरत्तिावरत्तकालसमयंसि) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नकखत्तेणं चंदेणं जोगमुवागएण) उत्तरफा-18 ल्गुनीभिः समं योगं उपागते चन्द्रे सति (आरोग्गाऽऽरोग्गं) आरोग्या-आवाधारहितासा त्रिशला आरोग्यआवाधारहितं (दारयं पयाया) दारक-पुत्रं प्रजाता-सुषुवे इति भावः॥ (१६)॥ शुrastrastrahasrana arastrastraastrashasasasaraRasReARAravale इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयविजयगणिविरचिताया कल्पसुबोधिकायां चतुर्थः क्षणः समाप्तः ।
॥७७॥ ग्रन्थानम् ४६९। चतुर्णामपि व्याख्यानानां ग्रन्थानम् ॥ २५७५ ।। श्रीरस्तु ReserseersersendenszeStasera surtressReaserasero
दीप अनुक्रम [९६]
UaMEducationa l
For Fun
चतुर्थं व्याख्यानं समाप्त
~179