________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [९६] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१६]
सुखावबोधाय चास्य यंत्रम्
श्रीवीरस्य जन्म स.
गाथा
१
९९९||3||९|
|९||२|१९९९.९९९९मा.
||१..||
दीप अनुक्रम [९६]
(उच्चट्ठाणगए गहेसु) तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्कााच्चान्यज १ वृष २-11 मृग ३ कन्या ४ कर्क ५मीन ६ वणिजो शैः। दिग् १० दहमा इष्टाविंशति २८ तिथी १५षु५ नक्षत्र २७-18 विंशतिभिः २०॥१॥ अयं भावा-मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत् परमोचा।
एषां फलं तु-सुखी १ भोगी२ धनी ३ नेता ४, जायते मण्डलाधिपः । नृपति -18
वक्रवर्ती च ७, क्रमानुग्रहे फलम् ॥१॥ तिहिं उच्चेहिं नरिंदो पञ्चहिं तह होइ अद्ध-18 | APARTचकी अ । छहिं होइ चकवट्टी सत्तहिं तित्थरो होइ ॥२॥ (पढमे चंदजोए) प्रथमे-प्रधाने RIG23 चन्द्रयोगे सति (सोमासु दिसासु) सौम्यासु-रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, पुनः किविशिष्टासु दिक्षु ? (वितिमिरासु) अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात्, पुन: १ त्रिभिरुनरेन्द्रः पञ्चभिस्तथा भवत्यर्धचक्री । पद्धिर्भवति चक्रवर्ती सप्तभिस्तीर्थकरो भवति ॥ १ ॥
For Fun
~ 178