________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [१६] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१६] गाथा ||१..||
जन्म स. ९६
कल्प.सुबो- रति-कुहिमतले विचरति, अनेन प्रकारेण (सुहंसुहेणं तं गम्भं परिवहइ) सुखसुखेन तं गर्भ परिवहतीति । ब्या०४भावः।। (९५)॥
8 (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भग-
वान् महावीरः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (दुच्चे पक्खे) द्वितीयः। पक्ष (चित्तसुद्धे) चैत्रमासस्य शुक्लपक्षः (तस्स णं चित्तसुद्धस्स) तस्य चैत्रशुद्धस्य (तेरसीदिवसेणं)
त्रयोदशीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदिआणं हा विकताणं) अर्धाष्टमरात्रिंदिवाधिकेषु, सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तिदुक्तं-"दुहं वरमहिलाणं गम्भे वसिऊण गम्भसुकुमालो नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे ॥१॥" 18 इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोकं-“दु१चउत्थ २ नवम ३ बारस ४ तेरस ५ पन्नरस ६,सेस
१८ गभठिई। मासा अड, नव तदुवरि उसहाउ कमेणिमे दिवसा ॥१॥चउ १ पणवीसं २ छविण ३ अड-8 वीसं ४ छच्च ५ छचि ६ गुणवीसं ७ । सग ८ चीसं ९छ १० च्छय ११ वीसि १२ गवीसं १३ छ १४ छबीस १५ ॥२॥छ १६ प्पण १७ अड १८ सत्त १९ट्ठय २० अड २१ ट्ठय २२ छ २३ सत्त २४ होन्ति गन्भदिण-" त्ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥
१ द्वयोरमहिलयोर्गर्भ उषित्वा गर्भसुकुमालः । नव मासान प्रतिपूर्णान् सप्त च दिवसान समतिरेकाम् ॥ १॥
दीप अनुक्रम [९६]
॥ ७६ ॥
... भगवन्त महावीरस्य जन्म एवं २४ तीर्थकराणां गर्भ-स्थिते: निर्देश:
~177