________________
कल्प
सूत्र
प्रत
सूत्रांक
[84]
गाथा
||..||
दीप
अनुक्रम
[९]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूल [९८] / गाथा [...]
व्याख्यान [५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
........................
स्वामिपादान्तमैः ॥ २४ ॥ दश वैमानिकाः विंशतिर्भवन पतयः, द्वात्रिंशद्यन्तराः द्वौ ज्योतिष्कौ इति चतुःपष्टिरिन्द्राणां ॥ सौवर्णा राजता रात्राः, स्वर्णरूप्यमया अपि । खर्णरत्नमयाञ्चापि रूप्यरत्नमया अपि ॥ २५ ॥ स्वर्णरूप्यरक्षमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाव्यं सहस्रं योजनाऽऽननाः ॥ २६ ॥ यतः-पेणविसजोअण तुङ्गो, बारस य जोअणाई वित्थारो । जोअणमेगं नालुअ. इगकोडिअ सलिक्खाई ॥ २७ ॥ एवं भृङ्गारदपणरत्नकरण्डक सुप्रतिष्ठकस्थालपात्रिकापुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदंष्टप्रकाराणि प्रत्येकमूष्टोत्तरसहसमानानि तथा मागधादितीर्थानां मृदं जलं च गङ्गादीनां पद्मानि च जलं च पद्महदादीनां क्षुल्ल हिमवद्वर्षधर वेताढ्य विजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान् सर्वोपघीश्च आभियोगिकसुरैरच्युतेन्द्र आनाययत्, क्षीरनीरघदैर्वक्षःस्थलस्यैस्त्रिदशा वभुः । संसारोधं तरीतुं द्राग, घृतकुम्भा इव स्फुटम् ॥ २८ ॥ सिञ्चन्त इव भावदुं, क्षिपन्तो वा निजं मलम् । कलशं स्थापयन्तो वा धर्मचैले सुरा बभुः ॥ २९ ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाङ्गसम्पर्कात् समन्तादप्यचीचलत् ॥ ३० ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्चक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे शब्दाद्वैते प्रसर्पति । रुष्टः १ नवमदशमयोरेकादशद्वादशयोश्चैकै केन्द्रखामिकत्वात् २ किन्नराद्या अष्ट अणपण्णीप्रभृतयोऽष्टेतिषोडशभेदानां तेषां द्विद्वीन्द्रस्वामिकत्वात् ३ पश्चविंशतिं योजनान्युथत्वं द्वादश योजनानि विस्तारः योजनमेकं नालं कोटयेका पष्टिर्लक्षाः ||२१|| कलशाः सौवर्णायाः प्रत्येकं सहस्रं तथा च ८००० अष्टवारा ६४००० अभिषेकाः २५० तथा च १६००००००। सार्धं शतद्वयमभिषेकाणामेवं ६२ इन्द्राः १३२ चन्द्रसूर्याः १ सामानिकः ३३ त्रयत्रिंशाः ३ पार्षयाः १ आत्मरक्षकः ४ लोकपालाः ७ अनीकाधिपाः १ प्रकीर्णकः ५ इन्द्राण्यः १ आभियोगिकः
For Frate & Personal Use Only
184
enesistent
देवकुतो जन्मोत्सवः
१०
११