________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [९५] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [९५]
गाथा
||१..||
कल्प.सपो-18 अथ सा त्रिशला कथंभूता :-( ववगयरोगसोगमोहभयपरिस्समा) रोगा-ज्वरायाः, शोक-इष्टवियोगादिज-गर्भपोषणम् व्या०४नितः.मोहो-मूर्छा भयं-भीतिः परिश्रमो-व्यायामः एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति
भावः॥ यत एते गर्भस्य अहितकारिणः, तदुक्तं सुश्रुते-'दिवा खपत्याः स्त्रियाः खापशीलो गर्भ अञ्जनादन्धः रोदनाद्विकृतदृष्टिः स्वानानुलेपनाद् दुःशीलःतैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाचञ्चल हसनात् श्यामदन्तोष्ठतालुजिह्वः अतिकथनाच प्रलापी अतिशब्दभ्रवणाधिरः अबलेखनात् स्खलतिः व्यञ्जनक्षेपणादिमारुतायाससेवनादुन्मत्तः स्यात्, तथा च कुलवृद्धानिशलां शिक्षयन्ति-मन्दं सञ्चर मन्दमेव । निगद व्यामुश्च कोपक्रम, पथ्यं भुक्ष्व बधान नीविमनामा माऽदृहासं कृथाः। आकाशे भव मा सुशेष्य शयने नीचैर्वहिर्गच्छ मा, देवी गभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥१॥ अथ सा त्रिशला पुन: किं
कुर्वती ? (जं तस्स गम्भस्स हिअंमिश्र पत्थं गम्भपोसणं) यत्तस्य गर्भस्य हितं तदपि मितं न तु न्यूनं| AIअधिकं वा.पथ्य-आरोग्यकारणं अत एव गर्भपोषक (तं देसे य काले य आहारमाहारेमाणी)तदपि देशे-1 उचितस्थाने न तु आकाशादौ तदपि काले-भोजनसमये न तु अकाले, आहारं आहारयन्ती (विवित्तमउएहि सपणासणेहि ) विविक्तानि-दोषरहितानि मृदुकानि-कोमलानि यानि शयनासनानि त, तथा (पह-11॥७॥ रिकसुहाए) प्रतिरिक्ता-अन्यजनापेक्षया निर्जना अत एव मुखा-सुखकारिणी तया (मणाणुकलाए विहार-18
दीप अनुक्रम [९४]
२७
~ 175