________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [१५] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [९५] गाथा ||१..||
(नाइउण्हेहिं) नात्युष्णः (नाइतित्तेहिं ) नातितिक्तः (नाइकडएहिं ) नातिकटुकैः (नाइकसाएहि गर्भपोषनातिकषायैः (नाइअंषिलेहि ) नात्यम्लैः (नाइमहुरेहिं) नातिमधुरैः (नाइनिहिं ) नातिस्निग्धैः (नाइ-गम्म.९५ लुक्खेहिं) नातिरूक्षैः (नाइउल्लेहिं ) नात्याः (नाइसुक्केहि ) नातिशुष्कः ( सवत्तुभयमाणसुहेहिं ) सर्वर्तुषु-19
तो काती, भज्यमानाः-सेव्यमाना ये सुखहेतवो-गुणकारिणस्तैः, तदुक्तं-वर्षासु लवणममृतं, शरदि जलं | गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो,घृतं वसन्ते गुडश्चान्ते ॥१॥ एवंविधैः (भोयणाच्छायणगंधम-11५ ल्लेहिं)भोजनाच्छादनगन्धमाल्यैः, तत्र भोजन-प्रतीतं . आच्छादनं-वलं गन्धाः-पुटवासादयः माल्यानिपुष्पमालास्तैगर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव आहारादयो गर्भस्य हिताः, न तु अतिशीत-18 लादया, ते हि केचिद्वातिकाः केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, ते च अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद् गर्भः, कुब्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः ॥१॥ तथा अतिलवणं नेत्रहरं अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं . अतिकामं जीवितं हरति ॥२॥ अन्यच्च'मैथुन १ यान २ वाहन ३ मार्गगमन ४ प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना, ८ ऽभिघात ९विषमशयन १०विषमासनो-११ पवास १२ वेगविघाता १३ ऽतिरूक्षा १४ तितिक्ता १५ तिकटका १६ तिभो-15॥ जना १७ तिरोगा १८ तिशोका १९ तिक्षारसेवा २०तिसार २१ वमन २२ विरचेन २३ प्रेखोलना २४-1 जीर्ण २५ प्रभृतिभिर्गो बन्धनान्मुच्यते, ततो नातिशीतलाचैराहाराचैस्तं गर्भ सा पोषयतीति युक्तम् ॥
दीप अनुक्रम [९४]
920
JaMEducute
For
F
lutelu
~ 174