________________
कल्प
सूत्र
प्रत
सूत्रांक
[४]
गाथा
||..||
दीप
अनुक्रम [९३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [ ९४] / गाथा [...]
व्याख्यान [४] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो
व्या०४
|| 08 ||
........................
वृद्धनारीणाम् । जयजयनन्दत्यायाशिषः प्रवृत्ता मुखकज्ञेभ्यः ॥ ५ ॥ हर्षात् प्रवर्तितान्यथ कुलनारीभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ॥ ६ ॥ आनन्दाद्वैतमयं राजकुलं तद्बभूव | सकलमपि । आतोयगीतनृत्यैः, सुरलोकसमं महाशोभम् ॥ ७ ॥ वर्धापनागता धनकोटीगृह्णन् ददच्च धनकोटीः । सुरतरुरिव सिद्धार्थः, संजातः परमहर्षभरः ॥ ८ ॥
(तए णं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः ( गम्भत्थे चेव ) गर्भस्थ एव, पक्षाधिके मासषट्के व्यतिक्रान्ते (इमेयारूवं अभिग्ग अभिगिन्ह ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं १ इत्याह-- ( नो खलु मे कप्पड़ ) खलु निश्चयेन नो मम कल्पते ( अम्मापि उहिं जीवंतेहिं ) मातापितृषु जीवत्सु (मुंडे भवित्ता, अगाराओ अणगारिअं पचहत्तर) मुण्डो भूत्वा अगारात् गृहान्निष्क्रम्य अनगारितां साधुतां प्रब्रजितुं दीक्षां ग्रहीतुं इत्यर्थः । इदं अभिग्रहग्रहणं च उदरस्थेऽपि मयि मातुः ईदृशः स्नेहो वर्तते तर्हि जाते तु मयि कीदृशो भविष्यतीति धिया अन्येषां मातरि बहुमानप्रदर्शनार्थं च यदुक्तं- आस्तन्यपानाज्जननी पशूनामादारलाभाच नराधमानाम् । आगेहकृत्याच्च विमध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥ १॥ (९४) ॥
( तए णं सा तिसला खत्तियाणी ) ततः सा त्रिशला क्षत्रियाणी ( पहाया कयवलिकम्मा ) स्नाता कृतं बलिकर्म-पूजा यया सा तथा ( कयको उय मंगलपायच्छित्ता ) कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि यया सा तथा ( सवालंकारविभूसिया ) सर्वालङ्कारैः विभूषिता सती ( तं गर्भ नाइसीएहिं ) तं गर्भ नातिशीतैः
*** भगवन्त महावीरेण गर्भवास-स्थिते कृत अभिग्रहः
For Private & Personal Use Only
173
श्रीवीरस्थाभिग्रहः
सू. ९४
२०
२५
॥ ७४ ॥
२८