________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [९२] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[१२] गाथा ||१..||
रस्स।॥२८॥ समीहितं यन्न सभामहे वर्य, प्रभो। न दोषस्तव कर्मणो मम । दिवाऽप्यलको यदि नौवलो-त्रिशलाविव्याकते, तवा स दोषः कथमेशुमालिनः ॥ २९॥ अथ मे मरणं शरणं,किं करणं विफलजीवितव्येन । लतालाप: बीर
MI श्रुत्वेति व्यलपत्,सरूपादिः सकलपरिवारः ॥ ३०॥ हा किमुपस्थितमेतत् निष्कारणवैरिविधिभियोगेन । हा ॥७३॥
कुलदेव्यः क गताः१.यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे विचक्षणाः कारयन्ति कुलवृद्धाः। शान्तिकपौष्टिकमन्त्रोपयाचितादीनि कृत्यानि ॥ ३२॥ पृच्छन्ति च दैवज्ञान् निषेषयन्त्यपि च नाटकादीनि । अतिगावशन्दविरचितवचनानि निवारयन्त्यपि च ॥ ३३ ॥राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्ट-% मतिः । किंकर्तव्यविमूढाः.संजाता मन्त्रिणः सर्वे ॥ ३४॥ अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत् सूत्रकृत् खर्य आह-(तंपिय सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजवरभवनं (उवरयमुहंग-1 तंतीतलतालनाडइज्जजणमणुन्नं) मृदङ्गो-मईलस्तन्त्री-वीणा तलताला-हस्तताला:यदा तला-हस्ताः ताला:कंसिका नाटकीया-नाटकहिता जनाः पात्राणीति भावः एतेषां यत् मनोज्ञत्वं तत् उपरत-निवृत्तं यस्मिन् ।
एवंविधं अत एव (दीणविमणं विहरइ) दीनं सत् विमनस्कं-व्यग्रचेतस्कं विहरति-आस्ते ॥ (९२)॥(तए णं IS से समणे भगवं महावीरे) तं तथाविधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयति-किं कुर्मः।
कस्य वा बूमो?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः॥१॥ मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः ॥२॥ पश्चमारे गुणो यस्माद, भावी
दीप अनुक्रम [९०]
~171