________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [१२] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
विलाप
प्रत सूत्रांक [१२] गाथा ||१..||
जीवानाम् ॥ १९ ॥ यतः-कुरंडरंडत्तणदुन्भगाई, वंझत्तनिंदूविसकन्नगाई। लहंति जम्मंतरभग्गसीला, नाऊण कुज्जा दहसीलभावं ॥२०॥ एवं चिन्ताऽऽक्रान्ता,ध्यायन्ती म्लानकमलसमवदना । दृष्टा शिष्टेन सखीज़नेन तत्कारणं पृष्टा ॥ २१ ॥ प्रोवाच साथुलोचनरचना निःश्वासकलितवचनेन । किं मन्दभागधेया वदामि? यजी-| वितं मेऽगात् ॥२२॥ सख्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं नवेति वद कोविदे! सत्यम् ॥२३॥ सा प्रोचे गर्भस्य च कुशले किमकुशलमस्ति मे? सख्या । इत्याद्युक्त्वा मूळमापन्ना पतति भूपीठे ॥ २४ ॥ शीतलवातमभृतिभिरूपचारैर्वहुतरैः सखीभिः सा । संपापितचैतन्योत्तिष्ठति विलपति च पुनरेवम् ॥ २५॥ गरुए अणोरपारे, रयणनिहाणे असायरे पत्तो। छिद्दघडो न भरिजइ. ता किं दोसो| जलनिहिस्स ॥ २६ ॥ पत्ते वसन्तमासे, रिद्धिं पावन्ति सयलवणराई । जंन करीरे पत्तं,ता किं दोसो वसंतस्स? ॥ २७ ॥ उत्तुंगो सरलतरू,बहुफलभारेण नमिअसवंगो । कुज्जो फलंन पावइ.ता किं दोसो तरुव
दीप अनुक्रम
[९०]
१ कुरण्डत्वरण्डत्वदुर्भगत्वानि बन्ध्यात्वनिन्दु( मृतापत्यप्रसूः )विषकन्यकरवादि । लभन्ते जन्मान्तरभनशीला ज्ञात्वा कुर्यात् । ढं शीलभावं ॥ २०॥ २ गुरुकेऽनर्वापारे रत्ननिधाने च सागरे प्राप्तः । छिद्रघटो न भ्रियते तर्हि किं दोषो जलनिधेः ॥ २६ ॥ प्राप्ते बसन्तमासे कादि प्राप्नोति सकलवनराजी । यन्न करीरे पत्रं तर्हि किं दोषो वसन्तस्य ॥ २७ ॥ उत्तुगः सरलतरर्वदुफलभारेणनतसर्वाङ्गः । कुब्जः फलं न प्राप्नोति तर्हि किं दोपसरुवरस्य ? ॥२८॥
काप-पु.१३
Fur
Frately
~170