________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [४] .......... मूलं [१२] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१२] गाथा ||१..||
कल्प.सुबो-अथ किं कुर्वे क च वा, गच्छामि वदामि कस्य वा पुरतः । दुर्दैवेन च दग्धा,मुग्धा जग्धाऽधमेन पुनः॥ ८॥ त्रिशला व्या०४ किं राज्येनाप्यमुना, किं वा कृत्रिमसुखैर्विषयजन्यैः। किं वा दुकूलशय्याशयनोद्भवशर्महर्येण ? ॥९॥ गजवृ
विलापः पभादिस्वः, सूचितमुचितं शुचिं त्रिजगदय॑म् । त्रिभुवनजनासपतं विना जनानन्दि सुतरत्नम् ॥१०॥ ॥७२॥
युग्मम् ॥ धिक् संसारमसारं धिग दुःखव्यासविषयसुखलेशान् । मधुलिप्सखगधारालेहनतुलितानहो लुलितान ॥ ११॥ यद्वा मयका किचित्तथाविधं दुष्कृतं कृतं कर्म। पूर्वभवे यद ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥१२॥ पसुपक्खिमाणुसाणं,बाले जोऽवि हु विओअए पायो। सो अणवचो जायह,अह जायइ तो विवजिजा ॥१३॥ तत् पटुका मया किं त्यक्ता वा त्याजिता अधमबुद्ध्या । लघुवत्सानां मात्रा,समं वियोगः कृतः किं वा ? ॥१४॥ तेषां दुग्धापायोऽकारि,मया कारितोऽथवा लोके। किं वा सवालकोन्दुरबिलानि परिपूरितानि जलैः ? ॥१५॥ किं वा साण्डशिशुन्यपि , खगनीडानि प्रपातितानि भुवि । पिकशुककुर्कुटकादेर्यालवियोगोऽथवा विहितः18 ॥ १६ ॥ किं वा बालकहत्याऽकारि.सपनीसुतायुपरि दुष्टम् । चिन्तितमंचिन्त्यमपि वा कृतानि कि कामेणा-18
दीनि ? ॥ १७॥ किं वा गर्भस्तम्भनशातनपातनमुखं मया चक्रे । तनमन्त्रभेषजान्यपि किं वा मयका प्रयुक्ता-२५ IS| नि?॥ १८ ॥ अथवा भवान्तरे किं.मया कृतं शीलखण्डनं बहशः। यदिदं दुःखं तस्माद्विना न सम्भवति ॥७२॥
दीप अनुक्रम [९०]
| १ पशुपक्षिमानुपाणां चालान् योऽपि च वियोजयति पापः । सोऽनपत्यो जायते अथ जायते सतो विपोत ॥ १॥
~169