________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [९२] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१२] गाथा ||१..||
गर्भः किं मृतः?(चुए मे से गन्भे) अथषा स मे गर्भः किं च्युतो? गर्भखभावात् परिभ्रष्टः (गलिए मे से त्रिशलाशोगम्भे) अथवा स मे गर्भः किं गलितः?-द्रवीभूय क्षरितः यस्मात्कारणात् (एस मे गम्भे पुब्धि एयइ) एषक सू.९२ मे गर्भः पूर्व एजते-पूर्व कम्पमानोऽभूत् (इयाणि नो एयइत्ति कटु) इदानीं नैजते-न कम्पते इतिकृत्वा-इतिहेतोः (ओहयमणसंकप्पा) उपहत:-कलुषीभूतो मन:संकल्पो यस्याः सा तथा (चिंतासोगसागरं पविहा) चिन्ता-गर्भहरणादिविकल्पसम्भवा अतिस्तया यः शोकः स एव सागर:-समुद्रस्तत्र प्रविष्टा-यूडिता अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं-स्थापितं मुखं यया सा तथा (अज्झाणोवगया) आर्तध्यानोप-18| गता (भूमीगयदिहिया झियाअइ) भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यदू ध्याय-16 ॥ति स्म तल्लिख्यते-सत्यमिदं यदि भविता.मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवानामवधिरिति || ख्यातिमत्यंभवम् ॥१॥ यद्वा चिन्तारत्नं न हि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं दरिद्रगृहसङ्गतीभवति ॥२॥ कल्पतरुमरुभूमौन प्रादुर्भवति भूम्यभाग्यवशात् । न हि निष्पुण्यपिपासितनृणां पीयूषसामग्री ॥ ३॥ हा धिग धिग दैवं प्रति किं चक्रे तेन सततवक्रेण ? । यन्मम मनोरथतरुर्मूला-1 दुन्मूलितोऽनेन ॥४॥ आत्तं दत्त्वापि च मे. लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुहालितमधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं,प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलज्जेन ॥६॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं धातः!। यस्मादेवं कुर्वन्नुचितानुचितं न चिन्तयसि॥७॥
दीप अनुक्रम [९०]
U EM
S
anjaneinaryorg
~168