________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [१०] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१०] गाथा ||१..||
कल्प सबो- सत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए भविस्सइ) तस्मात् यदा अस्माकं एषगर्भनिश्चलव्या०४दारकः जातो भविष्यति (तया णं अम्हे एयरस ) तदा वयं एतस्य दारकस्य (एयाणुरूवं) एतदनुरूपं- ता सू. ९१
धनादिवृद्धेरैनुरूपं अत एव (गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्नं । ॥७१ ॥
नामधेयं करिष्यामः, किं तदित्याह-विद्धमाणत्ति) वर्धमान इति ॥ (९०)॥
(तए णं समणे भगवं महावीरे)ततः श्रमणो भगवान महावीरः (माउअणुकंपणढाए) मयि परिस्प-ISH सन्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थ-मातुर्भक्त्यर्थ अन्येनापि मातुर्भक्तिरेवं कर्त्तव्या इति|
दर्शनार्थ च (निचले) निश्चलः (निष्फंदे) निष्पन्दः किंचिदपि चलनाभावात् अत एव (निरयणे) निरेजनो-निष्कम्पः (अल्लीणत्ति) आईपल्लीनः अङ्गगोपनात् (पल्लीणत्ति) प्रकर्षेण लीन: उपाङ्गगोपनात् अत: एव (गुत्ते बावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'चावित्ति' विशेषणसमुचये अभवत्, अत्र कविः-एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदंगोचरं विरचयत्येकः परब्रह्मणे । किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुमावसौ वः श्रिये ॥१॥ (९१) ॥ २५
(तए णं से तिसलाए खत्तियाणीए) ततो-भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः| ॥ ७ ॥ (अयमेयारूचे जाव संकप्पे समुप्पजिस्था) अयं एतद्रूप: यावत् अध्यवसायः समुत्पन्न:, कोऽसी? इत्याह(हडे मे से गम्भे)हतः मे-मदीयः स गर्भः किं केनचिद्देवादिना हतः?(म मे से गम्भे) अथवा स मे
दीप अनुक्रम [८८]
aeoecedeoecemercedeseeeeeee
For
F
lutelu
~167