________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [८९] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [८९] गाथा ||१..||
कोशेन-भाण्डागारेण (कोडागारेणं) कोष्ठागारेण-धान्यगृहेण ( पुरेणं ) नगरेण (अंतेउरेणं ) अन्तःपुरेण-1|| नामसंकप्रतीतेन (जणवएणं) जानपदेन-देशवासिलोकेन (जसवाएणं वडित्था) यशोचादेन-साधुवादेन च अव- ल्पोद्भव:
र्धत (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) विपुलं-विस्तीर्ण धनं-गवादिक K कनकं घटितांघटितप्रकाराभ्यां द्विविध रत्नानि-कर्केतनादीनि मणय:-चन्द्रकान्ताद्याः,मौक्तिकानि-प्रतीतानि
शङ्का-दक्षिणावर्ताः शिला-राजपहादिकाः, प्रवालानि-विट्ठमाणि रक्तरत्नानि-पद्मरागादीनि आदिशब्दालूलाखकम्बलादिपरिग्रहस्तेन, तथा (संतसारसावहज्जेणं) सत्-विद्यमानं न विन्द्रजालादिवत्खरूपतोऽविद्यमानं,
एवंविधं यत् सारस्वापतेयं-प्रधानद्रव्यं तेन, तथा (पीइसकारसमुद्रएण) प्रीतिः-मानसी तुष्टिः सत्कारो| वस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन च तद् ज्ञातकुलं (अईव अईय अभिवड्डित्था) अतीव अतीव R|अभ्यवर्द्धत, (तए णं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापिऊर्ण) मातापित्रोः (अयमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पजित्था) अयं एतद्रूपः आत्मविषयः यावत् । संकल्पः समुदपद्यत ॥(८९)॥ कोऽसौ ? इत्याह-(जप्पभिई च णं) यतः प्रभृति ( अम्हं एस दारए कुच्छिसि। | गम्भत्ताए बर्फते) अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिई च णं)ततः प्रभृति ( अम्हे हिरISण्णेणं बड्डामो) वयं हिरण्येन वर्धामहे ( सुवणेणं वडामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसार
सावइज्जेणं ) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईव अभिवड्डामो) प्रीति: १४
दीप अनुक्रम [८७]
For Fun
O
njanelbrary.org
- 166