________________
कल्प
सूत्र
प्रत
सूत्रांक [ce]
गाथा
।।१..।।
दीप
अनुक्रम
[६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- ( मूलं + वृत्तिः)
मूल [८८] / गाथा [...]
व्याख्यान [४] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प. सुबो व्या० ४
॥ ७० ॥
........................
कर्मस्थानानि, शैलगृहा:- पर्वतगृहाः पर्वतं उत्कीर्य कृता गृहा इत्यर्थः उपस्थानगृहाः -- आस्थानसभाः, भवनगृहा:- कुटुम्बिवसनस्थानानि ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महानिधानानि ( संनिक्खिताई चिर्हति ) पूर्वं कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति ( ताई सिद्धत्थरायभवर्णसि | साहति ) तानि तिर्यगजृम्भका देवाः सिद्धार्थराजभवने संहरन्ति-मुंचन्तीति योजना ॥ ( ८८ ) ॥
( जं स्यणि चणं समणे भगवं महावीरे ) तत्र णमिति वाक्यालङ्कारे यस्यां च रात्री श्रमणो भगवान् महावीर : ( नायकुलंसि साहरिए ) ज्ञातकुले संहृतः ( तं स्यणिं च णं तं नायकुलं ) तस्यां रात्री- ततः प्रभृति इत्यर्थः तत् ज्ञातकुलं (हिरण्णेणं वड्ढित्था) हिरण्यं रूप्यं अघटितं सुवर्ण वा (सुवपणेणं) सुवर्णेन प्रतीतेन अवर्धत, एवं (घणेणं) घनेन, गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्विधेन, तदुक्तं-गणिमं जाइफलपुष्फलाई १ धरिमं तु कुंकुमगुडाई २ । मिज्जं चोप्पडलोणाई ३ रयणवत्थाइ परिच्छिज्जं ४ ॥ १ ॥ (धनेणं) धान्येन चतुर्विंशतिभेदेन तद्यथा- धन्नाई चउवीसं, जब १ गोहुम २ सालि ३ बीहि ४ सट्ठी अ ५। कुद्दव ६ अणुआ (जुवार ] ७ कंगू. ८ रालय ९ (चीना ] तिल १० मुग्ग ११ मासा य १२ ॥ १ ॥ अयसि १३ हरिमंथ (चणा ] १४ तिउडा (लांग ] १५ निष्फाव (बाल ] १६ सिलिंद (मठ ] १७ रायमासा ( चोळा ] य १८ । उच्छू (बरटी ] १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय ( धाणा ] २३ कलाया (वटाणा ] २४ ॥ २ ॥ ( रज्जेणं ) राज्येन सप्ताङ्गेन (रहेणं) राष्ट्रेण-देशेन ( बलेणं) बलं चतुरङ्गसैन्यं तेन ( वाहणेणं) वाहनेन-औष्ट्रप्रमुखेण ( कोसेणं )
... अत्र भगवत: 'वर्धमान" इति नामकरणे माता-पितरोः संकल्पः
For Frate & Personal Use Only
165
नामसंक ल्पोद्भवः
सु. ८९
२०
२५
॥ ७० ॥
२८
anelibrary.org