________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [८८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [८८] गाथा ||१..||
मुखानि-यत्र जलस्थलपथावुभावपि भवतः,पत्तनानि-जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि आश्रमाः-निधानसंतीर्थस्थानानि तापसस्थानानि वा,संबाहाः-समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति क्रमासू.८८ सन्निवेशा:-साथेंकटकादीनां उत्तरणस्थानानि एतेषां द्वन्द्वः तेषु, तथा (सिंघाडएसु चा) शुहाटकेपु-शृङ्गाटकफलाकारत्रिकोणस्थानेषु वा (तिएसु वा) त्रिकेपु-मार्गत्रयमिलनस्थानेषु वा (चउक्केसु वा)चतुष्केपु-मार्गचतुष्टयमिलनस्थानेषु वा (चच्चरेसु वा) चत्वरेषु-बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखेघु-देवकुलच्छत्रिकादिषु वा (महापहेसु धा) महापथेषु-राजमार्गेषु वा, तथा (गामट्टाणेसु वा) ग्रामस्थानानि-उद्सग्रामस्थानानि तेषु वा (नगरहाणेसु वा) उद्वसनगरस्थानानि तेपुवा (गामनिद्धमणेसु वा)। ग्रामसम्बन्धीनि निर्धमनानि-जलनिर्गमाः 'खाल' इति प्रसिद्धास्तेषु (नगरनिद्धमणेसुवा) एवं नगरनिर्धम-18 नेषु वा (आवणेसु था) आपणा-हवास्तेषु (देवकुलेसु वा) देवकुलानि-यक्षावापतनानि तेषु ( सभासु वा) सभासु-जनोपवेशनस्थानेषु (पवासु वा)प्रपासु-पानीयशालासु (आरामेसु था) आरामेषु-कदल्या- १० द्याच्छादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु ( उजाणेसु वा) उद्यानेषु-पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु उद्यानिकास्थानेषु इत्यर्थः (वणेसु बा) बनेषु-एकजातीयवृक्षसमुदायेषु ( वगसंडेसु वा) वनखण्डेपु-अनेकजातीयोत्तमवृक्षसमुदायेषु (सुसाणसुन्नागारगिरिकंदरत्ति) श्मशानं,शुन्यागारं-शून्यगृहं गिरिकन्दरा-प्रतीता पवेतगुहेत्यर्थः (संतिसेलोवट्ठाणभवणगिहेसु वा) अत्र गृहशयः प्रत्येकं योज्यः, ततः शान्तिगृहा-शान्ति- १४
दीप अनुक्रम [८६]
For
F
lutelu
~164