________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [८८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[८८]
गाथा
||१..||
कल्प.सुबो- (तंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभियं च णं) ततः प्रभृति-तस्मादिनादारभ्य निधानसंव्या०४ (बहवे वेसमणकुंडधारिणो) बहवः वैश्रमणो-धनदः तस्य कुण्डः-आयत्तता तस्य धारिणः अर्थात् वैश्रमणा-क्रमासू.८८ ॥६९॥
यत्ताः (तिरियजभगा देवा) तिर्यग्लोकवासिनो जृम्भकजातीयाः तिर्यगजृम्भकाः उच्यन्ते, एवंविधाः देवाः (सक्वयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं वैश्रमणेन तिर्यगजृम्भकेभ्य इति भावः (से जाई
इमाई) से'त्ति अथशब्दार्थे, अथ ते तिर्यगजृम्भका देवाः यानि इमानि वक्ष्यमाणवरूपाणि (पुरा पोरा-1 Nणाई) पुरा-पूर्व निक्षिप्सानि अत एव पुराणानि-चिरन्तनानि (महानिहाणाई भवंति) महानिधानानि
भवन्ति (तंजहा) तद्यथा, तानि कीदृशानि? (पहीणसामिआई) प्रहीणस्वामिकानि-अल्पीभूतखामिकानीत्य:, अत एव (पहीणसेजआई)महीणसेक्तृकानि, सेक्ता-हि उपरि धनक्षेसा स तु स्वाम्येव भवति,
पुनः किवि०१ (पहीणगोत्तागाराई) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रही-1 नाणानि-विरलीभतानि भवन्ति तानि प्रहीणगोत्रागाराणि एवं (उच्छिन्नसामिआई) उच्छिन्ना-सवेंधा अभावं
प्राप्तः स्वामी येषां तानि उकिछन्नस्वामिकानि (उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि (उच्छिन्नगोत्तागाराइं) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्तन्ते? इत्याह-(गामागरनगरखेडकब्बडमडंव-M दोणमुहपट्टणासमसंकाहसंनिवेसेसु) ग्रामा:-करवन्तः आकरा:-लोहाद्युत्पत्तिभूमयः नगराणि-कररहितानि खेटानि-धूलिपाकारोपेतानि, कवटानि-कुनगराणि, मडम्बानि-सर्वतोर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोण-|
दीप अनुक्रम [८६]
JanEducatarinamsootball
For
F
lutelu
~163