________________
कल्प
सूत्र
प्रत
सूत्रांक
[28]
गाथा
||..||
दीप अनुक्रम
[३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [४] मूलं [ ८४] / गाथा [१...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
........................
स्वमाः इत्यत आरभ्य ( जाव एवं महासुमिणं पासित्ता णं पडियुज्यंति ) यावत् एकं महावमं दृष्ट्वा प्रतिबुद्धयन्ते इति पूर्वपाठः उक्तः ॥ ( ८४ ) ॥ इमे व णं तुमे देवाणुप्पिए) इमे च त्वया हे त्रिशले ! ( चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वमाः दृष्टाः ( तं उराला णं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया हे त्रिशले ! ( सुमिणा दिट्ठा) स्वमाः दृष्टाः (जाव जिणे वा तेलुकनायगे) यावत् तीर्थकरो वा त्रैलोक्यना यकः ( धम्म रथाउरंत चावडी ) धर्मवरचा तुरन्तचक्रवर्ती भविष्यति ॥ (८५) | ( तए णं सा तिसला खत्ति| याणी ) ततः सा त्रिशला क्षत्रियाणी (एयमहं सोचा निसम्म ) एनं अर्थं श्रुत्वा निशम्य ( हट्टतुटू जावहियया हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयल जाव ) करतलाभ्यां यावत् अञ्जलिं कृत्वा ( ते सुमिणे सम्मं परिच्छइ ) तान् स्वप्नान् सम्यक प्रतीच्छति-हृदि धते ॥ (८३) ॥ ( पडिच्छित्ता ) प्रतीच्छ्य च (सिद्धस्थेणं रन्ना) सिद्धार्थेन राज्ञा ( अग्भणुन्नाया समाणी ) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ ) नानामणिरत्नभक्तिचित्रात् ( महासणाओ अब्भुट्ठेद ) भद्रासनात् अभ्युत्तिष्ठति ( अम्मुट्ठित्ता) अभ्युत्थाय ( अतुरियमचवलं ) अस्वरितया अचपलया ( जाव रायहंससरिसीए गइए) यावत् राजहंससदृशया गत्या ( जेणेव सए भवणे ) यत्रैव स्वकं मन्दिरं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता ) उपागत्य ( सयं भवणमणुपविट्ठा ) स्वकं मन्दिरं अनुप्रविष्टा ॥ ( ८७ ) ॥
(जप्पभि च णं समणे भगवं महावीरे ) यतः प्रभृति-पस्मादिनात् आरभ्य श्रमणो भगवान् महावीरः
For Private & Personal Use Only
162
गमनं स्वम
तत्फल था
वर्णं प्रतीच्छनं सू.
८२-८७
५
१०
१४