________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [८२] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [८२] गाथा ||१..||
कल्प.सुबो- एतत् भोः पाठकाः! (पडिच्छियमेयं देवाणुप्पिआ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाःगमनं खानव्या०४ (इच्छियपडिच्छियमेयं देवाणुप्पिया) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः! (सच्चेणं एस तकलश्राअढे) सत्यः एषोऽर्थः (से जहेयं तुम्भे व्यहत्ति कट्ठ) येन प्रकारेण इमं अर्थ यूयं वदथ इति उत्तवा (ते
वणं प्रती॥६॥ सुमिणे सम्म पडिच्छद) तान् स्खमान सम्यक प्रतीच्छ ति-(पडिच्छित्ता) तथा कृत्वा (ते सुमिणलक्षण
च्छनं सू.
८२-८७ पाढए) तान् स्वमलक्षणपाठकान (विउलेणं असणेणं) विपुलेन अशनेन-शाल्यादिना (पुष्फवत्वगंधमल्लालंकारेणं) पुष्पैः-अग्रथितर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः गन्धैः-वासचूर्णैः माल्यैः-ग्रथितपुष्पैः अलङ्कारः-मुकुटादिभिः ( सकारेइ सम्माणेइ ) सत्कारयति सन्मानयति च विनयवचनप्रतिपया ( सकारिता सम्माणि-18 सा) सत्कार्य सनमान्य च (विउलं जीवियारिहं पीइदाणं दलइ) विपुलं जीविकाह-आजन्म निर्वाहयोग्य
प्रीतिदानं ददाति (दलित्ता पडिविसजेड) प्रीतिदानं दत्त्वा च प्रतिविसर्जयति ॥ (८२)॥ M (तए णं सिद्धस्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (सीहासणाओ अन्भुढेइ ) सिंहासनात् अभ्युत्तिष्ठति
(अभुद्वित्ता) अभ्युत्थाय (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (जवणियंतरिया) यवनिकान्तरिता ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागस्य च (तिसलं खत्तियाणि) त्रिशलां क्षत्रियाणी ( एवं बयासी) एवं अवादीत् ॥(८३)।। (एवं खल्लु देवाणुप्पिए) एवं खलु हे त्रिशले !
सुमिणसत्थंसि बायालीसं सुमिणा) खमशास्त्रे द्विचत्वारिंशत् खमाः (तीस महासुमिणा) त्रिंशत् महा
यसseee
दीप अनुक्रम [८१]
॥६०
१८
CaMEducutanihemamal
~161