________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [७९] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७९] गाथा ||१..||
ध्वजदर्शनाडूमध्वजभूषितो भविष्यति ८ कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति ९ पद्मसरोदर्शनात् खप्मश्लाघा सुरसञ्चारितकमलस्थापितचरणो भविष्यति १० रत्नाकरदर्शनात् कैवल्यरत्नस्थान भविष्यति ११ विमानदर्श-हषः फलतनाद वैमानिकानामपि पूज्यो भविष्यति १२ रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति १३ निर्धूमाग्नि-थाकारः स.
IN८०-८१-८२ दर्शनाद् भव्यकनकशुद्धिकारी भविष्यति १४ चतुर्दशानामपि समुदितफलं तु चतुर्दशरजवात्मकलोकायस्थायी भविष्यतीति ॥ (७९)॥
(तं उराला णं देवाणुपिआ) तस्मात् उदाराः हे देवानुप्रिय ! (तिसलाए खसिआणीए सुमिणा दिद्वा | त्रिशलया क्षत्रियाण्या स्वमाः दृष्टाः (जाव मंगल्लकारगाणं) यावत् माङ्गल्यकारकाः (देवाणुप्पिआ) हे | देवानुप्रिय ! (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वमाः दृष्टाः ॥ (८०)॥
(तए णं सिद्धत्थे राया)ततोऽनन्तरं सिद्धार्थों राजा (तेसिं सुमिणलक्वणपाढगाणं) तेषां खमलक्षण-N पाठकानां (अंतिए एयम8 सुचा निसम्म) पार्वे एनं अर्थ श्रुत्वा निशम्य च (हट्टतुह जाब हियए) हष्टः तुष्टः यावत् हर्षपूर्णहृदयः (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्खणपाढए) | तान खालक्षणपाठकान् ( एवं वयासी) एवं अवादीत् ॥ (८१)॥
(एवमेयं देवाणुप्पिआ) एवं एतत् हे देवानुप्रियाः! हे पाठकाः! (तहमेयं देवाणुपिआ) तथैतत् हे पाठकाः! (अवितहमेयं देवाणुप्पिआ) यथास्थित एतत् भो पाठकाः ! (इच्छियमेअं देवाणुप्पिा) वाञ्छितं
दीप अनुक्रम [७८]
82609602raerdose
For
F
lutelu
~160