________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [७८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
चतुर्दशस्त्र| मालम्
प्रत सूत्रांक [७८] गाथा ||१..||
ब. ७९
कल्प.सुबो-पूर्णानि च पश्चेन्द्रियाणि यन्त्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं ) लक्षणव्यञ्जनानां म्या० गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंग) मानोन्मानप्रमाणैः प्रतिपूर्णानि मुजातानि च
सर्वाङ्गानि यन्त्र एवंविधं सुन्दरं अङ्गं यस्य स तथा तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कंत) ६ वल्लभं (पियदसणं ) प्रियं दर्शनं यस्य स तथा तं (सुरूवं ) सुरूपं (दारयं पयाहिसि) एवंविधं दारक-पुत्र
प्रजनिष्यति ॥ (७८)॥ | (सेवि प णं दारए) सोऽपि च दारका (उम्मुक्कवालभावे) उन्मुक्तबालभावः (विष्णायपरिणयमित्ते) विज्ञानं परिपक्वं यस्य स तथा तं (जोवणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकते) दानादिपु शरः सामे वीर: परमण्डलाक्रमणसमर्थः (विच्छिण्णविपुलबलवाहणे) विस्तीणविपुले बलवाहने यस्य स तथा तं (चाउरंतचकवहीं रजवई राया भविस्सइ) चतुरन्तखामी एवंविधश्चक्रवर्ती राज्यखामी
राजा भविष्यति (जिणे वा तिलुकनायगे धम्मबरचाउरंतचकवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुपरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वप्नानां पृथक पृथक फलानि इमानि-चतुईन्तहस्तिदर्शनाचतुर्धा
धर्म कथयिष्यति । वृषभदर्शनादू भरतक्षेत्रे बोधियीजं वस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात् त्रिभुवनस्य मस्तकधार्यों भविष्यति ५ चन्द्रदर्शनात् कुवलये मुदं दास्यति ६ सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति ७
दीप अनुक्रम [७७]
॥६७॥
era
~159