________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [७८] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [७८] गाथा ||१..||
चलस महासुमिणा दिहा) चतुर्दश महास्वप्नाः दृष्टाः (तं उराला णं) तस्मात् प्रशस्ताः (देवाणुप्पिया)महास्वप्नफAIR देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या (सुमिणा दिहा) स्वमा दृष्टाः (जाब मंग- लम् सू.७८ शल्लकारगाणं) यावत् माङ्गल्यकारकाः (देवाणुप्पिया) हे देवानुप्रिय! (तिसलाए खत्तियाणीए सुमिणा
दिवा) विशलया क्षत्रियाण्या खमा दृष्टाः, महाखमत्वात महाफलत्वं दर्शयति-(तं०अत्यलाभो देवाणुपिया)तस्मात् अर्थलाभो भविष्यति हे देवानुप्रिय! (भोगलाभो देवाणुप्पिया) भोगलाभो हे देवानु- ५ प्रिय ! (पुत्तलाभो देवाणुप्पिया) पुत्रलाभो हे देवानुप्रिय! (सुक्खलाभो देवाणुप्पिया) सुखलाभो हे| देवानुप्रिय! (रजलाभो देवाणुप्पिया)राज्यलाभो हे देवानुप्रिय ! (एवं खलु देवाणुप्पिया) अनेन प्रकारेण निश्च-11 येन हे देवानुनिय!(तिसला खत्तियाणी)त्रिशला क्षत्रियाणी (नवण्हं मासाणं) नवसुमासेषु (बहुपडिपुन्नाण) बहुप्रतिपूर्णेषु (अट्टमाण राइंदियाणं) सार्द्धसससु च अहोरात्रेषु (विइताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं| कुलकरड) युष्माकं कुले केतुसमानं (कुलदीव)कुले दीपसमानं (कुलवडिसयं) कुले मुकुटसमानं (कुलपवयं) कुलस्य पर्वतसमान (कुलतिलयं) कुलस्य तिलकसमानं (कुलकित्तिकर) कुलस्य कीर्तिकारकं (कुलवित्तिकर) कुलस्य निवोहकारकं (कुल दियणरं) कुले सूर्यसमान (कुलाधारं) कुलस्थाधारं (कुलजसकरं) कुलस्य यशःकारक ATE कुलपायर्व) कुले वृक्षसमानं (कुलतंतुसंताणविवद्धणकर) कुलस्य तन्तुसन्तान:-परम्परा तस्य विवधन
कारक (सुकुमालपाणिपाय) सुकुमालं पाणिपादं यस्य तं ( अहीणपडिपुन्नपंचिंदियसरीरं) अहीनानि प्रति
दीप अनुक्रम [७७]
~1580