________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [४] .......... मूलं ७३] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
खमफला
सूत्रांक [७३]
७४-७९ ७६-७७
गाथा
||१..||
२०
कल्प.सुबो-मातरो वा (अरहंतसि वा) अर्हति वा ( चक्कहरंसि वा) चक्रधरे वा (गभं वक्कममाणंसि) गर्भ व्युत्क्रा- च्या०४ मति-प्रविशति सति (एएसिं तीसाए महासुमिणाणं) एतेषां त्रिंशतः महास्वमानां मध्ये (इमे चउद्दस ॥६६॥
महासुमिणे) इमान् चतुर्दश महास्वभान (पासित्ता णं पडिबुझंति ) दृष्ट्वा प्रतिवुध्यन्ते-जाग्रति ॥ (७३) (तंजहा) तद्यथा-(गयवसहगाहा) गयवसह' इति गाथा वाच्या ॥ (७४)॥
(वासुदेवमायरो वा) वासुदेवमातरो वा (वासुदेवंसि) वासुदेवे (गन्भं वक्कममाणंसि) गर्भ व्युत्क्रामति सति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वमानां मध्ये (अण्णयरे सत्त |
सुमिणे) अन्यतरान् सप्त स्वमान् (पासित्ता णं पडिबुज्झंति)दृष्टा प्रतिबुध्यन्ते ॥ (७५)॥ A (बलदेवमायरो वा) बलदेवमातरो या (बलदेवसि) बलदेवे (गन्भं बक्कममाणंसि) गर्भ व्युत्क्रामति सति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरे चत्तारि महासुमिणे)
अन्यतरान् चतुरः महास्वमान् (पासित्ताणं पडिबुझंति) दृष्ट्रा प्रतिबुध्यन्ते ॥ (७६)॥ या (मंडलियमायरो वा) माण्डलिको-देशाधिपतिः तस्य मातरो वा (मण्डलियंसि) माण्डलिके (गभं वक्कममाणंसि) गर्भ व्युत्क्रामति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अपणयरं| एग महासुमिणं) अन्यतरं एक महास्वमं (पासित्ताणं पडिबुज्झंति) दृष्ट्वा प्रतिबुध्यन्ते ॥ (७७)। (इमे य णं देवाणुप्पिया) इमे च हे देवानुप्रिय ! (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या
दीप अनुक्रम [७३]
For
F
lutelu
~157