________________
कल्प
सूत्र
प्रत
सूत्रांक
[२]
गाथा
||..||
दीप
अनुक्रम
[७२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [७२] / गाथा [...]
व्याख्यान [४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
Stotrive
........................
बन्धौ । पठने कलह, नृणामेतत् प्राज्ञेन विज्ञेयम् ॥ २७ ॥ कृष्णं कृत्स्नमंशस्तं मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं त्यक्त्वा कर्पासलवणादीन् ॥ २८ ॥ दृष्टाः स्वमा ये स्वं प्रति तेऽत्र शुभाशुभा नृणां स्वस्य । ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ २९ ॥ दुःखमे देवगुरून् पूजयति करोति शक्तितश्च तपः । सततं धर्मरतानां दुःस्वप्नो भवति सुस्वनः ॥ ३० ॥
तथा सिद्धान्तेऽपि "इत्थी वा पुरिसो वा सुविणन्ते एवं महन्तं खीरकुम्भं वा दहिकुंभ वा घयकुम्भं वा महुकुम्भं वा पासमाणे पासह उप्पाडेमाणे उप्पाडेह उप्पाडिअ मिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणणं सिज्झइ जाव अन्तं करेइ ॥ इत्थी वा पुरिसो वा सुमिणन्ते एवं महन्तं हिरण्णरासिं वा रयणरासिंवा सुवण्णरासिं वा बयररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहद्द दुरूढमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवरगहणेणं जाव अन्तं करेइ, एवमेव अपरासि त अरासि तम्बरासिं सीसगरासिंति सूत्राणि वाच्यानि, नवरं दुचेणं सिझर ( भ० ५८१ ) इति वाच्यम् ।। ( ७२ ) ।।
( एवं खलु देवाणुपिया) एवं निश्चयेन हे देवानुप्रिय ! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वमशास्त्रे (यायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्राः - सामान्यफलाः (तीसं महासुमिणा ) त्रिंशत् महा| स्वमा:- उत्तम फलदायकाः ( बावन्तरिं सङ्घसुमिणा दिट्ठा ) द्वासप्ततिः सर्वे स्वप्राः कथिताः (तत्थ णं देवाशुप्पिया ) तत्र च हे देवानुप्रिय ! (अरहंतमायरो वा ) अर्हन्मातरो वा ( चक्कवहिमायरो वा ) चक्रवर्त्ति
For Private & Personal Use Only
156
स्वमवि
चारः
५
१०
१४