________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........... व्याख्यान [४] ......... मूलं [७२] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७२] गाथा ||१..||
कल्प.सुबो-1 अपहारो हयवारणयानासनसदननिवसनादीनाम् ।नृपशङ्काशोककरो,बन्धुविरोधार्थहानिकरः ॥१३॥ यः सूर्या- खप्नविव्या०४ चन्द्रमसोर्बिम्ब असते समग्रमपि पुरुषः । कलपति दीनोऽपि,महीं ससुवर्णा सार्णवां नियतम् ॥ १४॥ हरणं चारः
प्रहरणभूषणमणिमौक्तिककनकरूप्यकुप्यानाम् । धनमानम्लानिकर दारुणमरणावह बहुशः ॥ १५ ॥ आरूढः ॥६५॥
शुभ्रमिभ,नदीतटे शालिभोजनं कुरुते। भुङ्क्ते भूमीमखिला.स जातिहीनोऽपि धर्मधनः॥१६॥ निजभार्याया। हरणे, वसुनाशः परिभवे च संक्लेशः। गोत्रस्त्रीणां तु नृणां जायेते बन्धुवघवन्धौ ॥१७॥ शुभ्रेण दक्षिणस्या. यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्रं, कनकस्य स पश्चरात्रेण ॥१८॥ जायेत यस्य हरणं
२० निजशयनोपानहां पुनः स्वमे। तस्य म्रियते दयिता, निविडा स्वशरीरपीडा च ॥ १९॥ यो मानुषस्य मस्तकचरणभुजानां च भक्षणं कुरुते। राज्यं कनकसहस्रं तदर्धमामोत्यसौ क्रमशः ॥२०॥ द्वारपरिषस्य शयनप्रेडो
लनपादुकानिकेतानाम् । भानमपि यः पश्यति, तस्यापि कलत्रनाशः स्यात् ॥ २१ ॥ कमलाकररत्नाकरजलसTRIम्पूणोंपगाः सुहृन्मरणम् । यः पश्यति लभतेऽसानिमित्तं वित्तमतिविपुलम् ॥ २२ ॥ अतितप्तं पानीयं,सगो
मयं गडुलमौषधेन युतम् । यः पिबति सोऽपि. नियतं म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया, यात्रा- २५ स्नपनोपहारपूजादीन् । यो विदधाति स्वमे तस्य भवेत् सर्वतो वृद्धिः ॥ २४ ॥ स्वमे हृदयसरस्यां यस्य प्रादुर्भ-|| ॥६५॥ वन्ति पद्मानि । कुष्टविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥ २५॥ आज्यं प्राज्यं स्वमे,यो विन्दति वीक्षते यशस्तस्य । तस्याभ्यवहरणं वा क्षीरान्नेनैव सह शस्तम् ॥ २६ ॥ हसने शोचनमचिरात् प्रवर्त्तने नर्सने च वध-18| २८
दीप अनुक्रम [७२]
njaneibrary.org
~155