________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [७०] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [७०] गाथा ||१..||
कल्प.सुबो व्या०४
॥६४॥
क्षत्रियाणी (तंसि तारिसगंसि) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुप्तजागरा
खमानां अल्पनिद्रां कुर्वती (इमे एयारूवे) इमान् एतद्रूपान् (उराले चउद्दस महासुमिणे)प्रशस्तान चतुर्दश महा- कथनं फलस्वमान् (पासिसाणं पडिबुद्धा) दृष्ट्वा जागरिता ॥ (७०)॥
प्रश्नो वि(तंजहा)तवधा (गयवसहगाहा)'गयवसह' इति गाथा चात्र वाच्या (तं एएसि) तस्मात् एतेषांचार: सू. (चउदसण्हं महासुमिणाणं) चतुर्दशानां महाखमानां (देवाणुप्पिया) हे देवानुप्रिया! ( उरालाणं) प्रशस्तानां (के मन्ने) का विचार्यामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः भविष्यति ? ॥ (७१)॥ | (तए ण ते सुमिणलक्षणपाढगा) ततः ते स्वपलक्षणपाठका: (सिद्धत्थरस खत्तियस्स) सिद्धार्थस्य | क्षत्रियस्य (अंतिए एयमटुं सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य च (हहतुट्ट जाच हिअया) हृष्टा: तुष्टाः यावत् हर्षपूर्णहदया. (ते सुमिणे सम्म ओगिण्हति) तान् खमान् सम्यग हदि धरन्ति (ओ-| गिणिहत्ता) हृदि धृत्वा (ईई अणुपविसंति) अर्थविचारणां अनुप्रविशन्ति (अणुपविसित्ता) अनुप्रविश्य च | ( अन्नमन्नेणं सर्द्धि संचालिंति) अन्योऽन्येन-परस्परेण सह सञ्चालयन्ति-संवादयन्ति पर्यालोचयन्तीत्यर्थः
॥६४॥ (संचालित्ता) सञ्चाल्य च (तेसिं सुमिणाणं) तेषां खमानां (लट्ठा) लब्धोऽर्थो यैस्ते लब्धार्थाः-खबुच्याऽवगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः (पुच्छियट्ठा) संशये सति परस्परं पृष्टार्थाः, तत एव (वि
दीप अनुक्रम [७०]
२५
... स्वप्न-फल-पाठकै: कथित-स्वप्न-फल-वर्णनं
~153