________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [४] .......... मूलं [६८] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [६८]
S303030
गाथा
||१..||
॥ अथ चतुर्थ व्याख्यानं प्रारभ्यते ॥
खिमपाठकानामुप
वेशनं सAI (तए णं ते सुविणलक्खणपाढगा) ततस्ते स्वपलक्षणपाठकाः (सिद्धत्थेणं रन्ना वंदिअत्ति) सिद्धार्थेन राज्ञा त्कारः सू.
वन्दिताः गुणस्तुतिकरणेन (पूइअत्ति) पूजिताः पुष्पादिभिः (सकारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन |६८-६९ (सम्माणिआ समाणा) सन्मानिता: अभ्युत्थानादिभिः, एवंविधाः सन्तः (पत्तेयं पत्तेयं पुवनत्थेसु भद्दा-1 सणेसु निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेष भद्रासनेषु निषीदन्ति ॥ (६८)। 1. (तए णं सिद्धत्थे खत्तिए ) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणि) त्रिशलां क्षत्रियाणी (जव-18५ णिअंतरियं ठावे) यवनिकान्तरितां स्थापयति (ठावित्ता) स्थापयित्वा (पुष्फफलपडिपुन्नहत्थे) पुष्पैःप्रतीतैः फलैः-नालिकेरादिभिः प्रतिपूर्णी हस्ती यस्य स तथा, यता-रिक्तपाणिर्न पइयेच, राजानं दैवतं गुरुम् ।। निमित्तझं विशेषेण, फलेन फलमादिशेत ॥१॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं) | उस्कृष्टेन विनयेन (ते सुविणलक्खणपाढए)तान् खप्नलक्षणपाठकान् (एवं बयासी) एवमवादीत्॥ (६९)। 1 किमित्याहRI (एवं खलु देवाणुप्पिया! ) एवं निश्चयेन भो देवानुप्रियाः । ( अज्ज तिसला खत्तिआणी ) अब त्रिशला |
दीप अनुक्रम [७०]
चतुर्थं व्याख्यानं आरभ्यते
~152