________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६४] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६४] गाथा ||१..||
कीदृशानि? (सेयवत्वपच्चुत्थयाई ) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि. ? ( सिद्धत्थकयमंगलोवया-II राई) सिद्धार्थं श्वेतसर्षपैः कृतो मङ्गलनिमित्तं उपचार:-पूजा येषु तानि (रयावेइ) रचयति (रयावित्ता)।
सिंहासने
उपवेशः रचयित्वा च (अप्पणो अदूरसामंते ) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः यवनिका रचयतीति योजना, सू. ६३ अथ किंविशिष्टां यवनिकां? (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नैर्मण्डितां-शोभमानां अत एवं
अहियपिच्छणिज्ज) अधिक प्रेक्षणीयां-द्रष्टुं योग्यां, पुनः किंवि० ? (महग्यवरपट्टणुग्गयं) महा_-बहुमूल्या वरे-प्रधाने पत्तने-वस्त्ररत्नोत्पत्तिस्थाने उद्गता-निष्पन्ना ततो विशेषणसमासस्ता, पुन: किंवि० (सहपहभत्तिसयचित्तताणं) श्लक्ष्णं यत्पसूत्रं तन्मयः भक्तीनां-रचनानां शतानि तें चित्रस्तानको यस्यां सा| तथा तां, पुनः किंवि०१ (इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलय | भत्तिचित्रां) इहामृगा-वृकाः वृषभाः तुरगाः नराः मकराः विहङ्गा व्यालका:-सपी किन्नराः रुरवो-मृगभेदाः शरभा-अष्टापदाः महाकायाः अटवीपशवः चमाँ-गावः कुञ्जरा-हस्तिन: वनलता-चम्पकलतादयः पद्मलता:-प्रतीताः एतेषां या भक्तयो-रचनाः ताभिः चित्रां, एवंविधां (अभितरि जवणिअं) अभ्य
न्तरां यवनिका (अंछावेह) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति, अथ किंविशिष्टं भद्रा
18 सनं? (नाणामणिरयणभत्तिचित्तं) विविधजातीयमणिरत्नानां भक्तिभी-रचनाभिश्चित्रं, पुन: किंचि०? प.स. ११ ला(अस्थरयमिउमसूरगोस्थयं) आस्तरक:-प्रतीतः मृदयों मसूरक-आस्तरणविशेषस्ताभ्यां अवस्तृत-आच्छा
दीप अनुक्रम [६६]
there Reacseksee
~146