________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६४] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
न्या०३
प्रत सूत्रांक [६४] गाथा ||१..||
कल्प.सबोदितं यद्वा अस्तरजसा-निर्मलेन मृदुना-कोमलेन मसूरकेण-चाकलो गादी इति जनप्रसिद्धेन आच्छादित सिंहासने
पुनः किंधि०१(सेअवस्थपञ्चुत्थयं) श्वेतेन वस्त्रेण प्रत्यवस्तृतं-उपरि आच्छादितं, पुनः किंवि०?(सुमउअं) उपवेशः
सुतरां मृदुकं-अतिकोमलं, पुन: किंवि०? (अंगसुहफरिसर्ग) अङ्गस्य सुखा-सुखकारी स्पों यस्य स तथा, ॥६१॥
अत एव (विसिह) विशिष्टं-शोभनं (तिसलाए खत्तिआणीए) त्रिशलायै क्षत्रियाण्यै तद्योग्य इत्यर्थः, ईदृशं (भद्दासणं रयाबेइ) भद्रासनं रचयति (रयावित्ता) रचयित्वा च (कोडंविअपुरिसे सद्दावेइ) कौटुम्बिकपुरुषान् शब्दयति (सहावित्ता) शब्दयित्वा च ( एवं बयासी) एवं अवादीत् ॥ ३४॥ किमित्याह| (खिप्पामेव भो देवाणुप्पिआ!) शीघ्रमेव भो देवानुप्रिया:-सेवकाः! खमलक्षणपाठकान् शब्दयत, अथ किंविशिष्टान् खमलक्षणपाठकान् ? ( अटुंगमहानिमित्तसुत्तत्थधारए) अष्ट अङ्गानि यत्र एवंविधं यत् महा-18 निमित्तं-निमित्तशास्त्रं भाविपदार्थसूचकखमादिफलव्युत्पादको अन्धस्तस्य सूत्रार्थों धारयन्ति येते तथा तान् , 8 तत्र निमित्तस्य अष्ट अङ्गानि इमानि-अङ्ग १ खमं २ खरं ३ चैव, भौमं ४ व्यजन ५ लक्षणे ६ । उत्पाद | मन्तरिक्षं च ८, निमित्तं स्मृतमष्टधा ॥१॥ तत्र पुंसां दक्षिणाझे स्त्रीणां वामाझे स्फुरणं सुन्दरमित्यार्यङ्ग-1 विद्या १ खमानां उत्तममध्यमाधमविचारः खमविद्या २ दुर्गादीनां खरपरिज्ञानं खरविद्या ३ भौम-भूमिक-IS म्पादिविज्ञानं ४ व्यञ्जन-मषीतिलकादि ५ लक्षणं-करचरणरेखादि सामुद्रिको उत्पात-उल्कापातादिः ७ अन्तरिक्षं-ग्रहाणां उदयास्तादिपरिज्ञानम् ८ पुन: किंवि०? (विविहसस्थकुसले) विविधानि यानि
दीप अनुक्रम [६६]
For
F
lutelu
~147