________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६२] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६२] गाथा ||१..||
कल्प.सुबो- व्या०३| ॥६ ॥
दीप अनुक्रम [६४]
मज्जनगृहान्निष्क्रमणे उपमां आह(धवलमहामेहनिग्गए इव) धवलमहामेघनिर्गत इव-यथा (गहगण- सिंहासने | दिप्पंतरिक्खतारागणाण मज्झे ससिब्ब) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव, अत्र ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः शशितुल्यस्तु राजेति, कीदृशो नृपः ? (पियदसणे ) प्रियंसू. ६३ दर्शनं यस्य स तथा, यथा हि वार्दलानिर्गतो नक्षत्रादिपरिवृतश्च शशी प्रियदर्शनो भवति तथा सोऽपि नरपतिरिति भावः, पुनः कीदशोपः (नरवहत्ति) नरपति:-प्रजापालक (नरिंदे) नरेन्द्र:-नरेषु इन्द्रस- मानः (नरवसहे) नरवृषभ:-धरांभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे) नरसिंहो-दुस्सह पराक्रमत्वात् नरेषु सिंहसमाना, पुनः किंवि०१(अब्भहियरायतेयलच्छीए दिपमाणे) दीप्यमानः, कया?-अभ्य|धिकराजतेजोलक्ष्म्या, एवंविधो नृपतिः मज्जणघराओ पडिनिक्खमद ) मज्जनगृहात् स्नानमन्दिरात् प्रति निष्कामति ॥ (३२)॥ | (मजणघराओ पडिनिक्खमित्ता) लानमन्दिरात् प्रतिनिष्क्रम्य (जेणेव यहिरिया उवहाणसाला) यत्रैव बाह्या उपस्थानशाला (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (सीहासणंसिर पुरत्याभिमुहे निसीअह) सिंहासने पूर्वाभिमुखो निषीदति-उपविशति ॥ (६३)॥ | (सीहासणंसि पुरस्थाभिमुहे निसीहत्ता) सिंहासने पूर्वाभिमुखो निषय-उपविश्य (अप्पणो) आत्मनः सकाशात् ६ उत्तरपुरच्छिमे दिसीभाए) ईशानकोणे दिग्भागे ( अट्ठ भद्दासणाई) अष्ट भद्रासनानि, अथ
॥६
॥
२८
~145