________________
कल्प
सूत्र
प्रत
सूत्रांक
[६]
गाथा
।।१..।।
दीप
अनुक्रम
[६३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [६१] / गाथा [१९...]
व्याख्यान [३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टैः पुरुषैः ? ( निउणेहिं ) निपुणैः-उपायविचक्षणैः पुनः किंवि० ? ( पडिपुन्नपाणिपायसुकुमालकोमलत लेहिं ) प्रतिपूर्णस्य पाणिपादस्य | सुकुमालकोमलानि अत्यन्तकोमलानि तलानि येषां ते तथा तैः अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिन्यः 'प्राणिसूर्यांगाणा' मितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भावभवनात् पुनः किंवि० ? (अभंगणपरिमद्दणुब्वलणकरणगुणनिम्माएहिं ) अभ्यङ्गनं-तैलादिना प्रक्षणं परिमर्दनं - तस्य तैलस्य मर्द्दनं उछलनं तस्य तैलस्य बहिः कर्षणं उद्वर्तनं वा एतेषां करणे ये गुणविशेषास्तेषु निर्माते:- विशिष्टाभ्यासवद्भिः पुनः किंवि० १ ( छेएहिं ) छेकैः - अवसरः पुनः किंवि० १ ( दुक्खेहिं ) दक्षैः खरितत्वरित कार्यकारिभिः पुनः किंवि० ? (पहेहिं ) प्रष्ठैः - मर्द्दनकारिणां अग्रेसरैः पुनः किंवि० १ (कुसलेहिं ) कुशलैः - विवेकिभिः पुनः किंवि० ? ( मेहाविहिं ) मेघाविभिः - अपूर्वविज्ञानग्रहणसमर्थैः पुनः किंवि० ? ( जिअपरिस्समेहिं ) जितपरिश्रमैः - बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः (पुरिसेहिं ) एवंविधैः पुरुषै: ( अहिसुहाए ) अस्थ्नां सुखकारिण्या (मंससुहाए ) मांसस्य सुखकारिण्या ( तयासुहाए ) स्वचः सुखकारिण्या ( रोमसुहाए ) रोम्णां सुखकारिण्या ( चउब्बिहाए ) इत्येवंरूपया चतुष्प्रकारया ( सुहपरिकम्मणाए ) सुखा- सुखकारिणी परिकर्मणा - अङ्गशुश्रूषा यस्यां सा तथा एवंविधया ( संपाहणाए ) सम्बाधनया-विश्रामणया (संबाहिए समाणे ) संवाहितः कृतविश्रामणः सन् ( अवगयपरि
For Private & Personal Use Only
140~
अट्टनशालागमादि
सू. ६१
५
१०
१४