________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६१] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[६१] गाथा ||१..||
कल्प.सुबोव्या०३ ॥५७॥
(सयणिजाओ अब्भुट्टित्ता) स सिद्धार्थः शयनीयादभ्युत्थाय ( पायपीढाओ पचोरुहइ) पादपीठात् अट्टनशाप्रत्यवतरति ( पचोरुहित्ता) प्रत्यवतीर्य (जेणेव अणसाला) यत्रैव अट्टनशाला-परिश्रमशाला (तेणेव लागमादि उवागच्छद) तत्रैव उपागच्छति उवागच्छित्ता) उपागत्य च (अणसालं अणुपविसइ) अहनशाला अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अणेगवायामत्ति) अनेकानि व्यायामाय-परिश्रमाय (जोग्गवग्गणत्ति) योग्या-अभ्यासः 'खुरली तु श्रमो योग्याऽभ्यास' इति वचनात् वल्गनं-अन्योऽन्यं उपर्युपरि पतनं (वामद्दणत्ति) व्यामर्दनं-परस्परेण बाह्वाद्यङ्गमोदनं (मल्लजुद्धकरणेहि) मल्लयुद्धानि प्रतीतानि, करणानि च-अङ्गगभङ्गविशेषाः मल्लशास्त्रोक्ताः एतैः कृत्वा (संते परिस्संते) श्रान्तः-सामान्येन श्रमं उपगतः, परिश्रान्त:सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् ( सयपागसहस्सपागेहिं ) शतवारं नवनवौषधरसेन पक्कानि, अथवा यस्य पाके शतं सौवर्णा लगन्ति तानि शतपाकानि.एवं सहस्रपाकानि एवंविधैः (सुगंधवरतिल्लमाइपहि) सुगन्ध-| वरतैलादिभिः, आदिशब्दात् कर्पूरपानीयादीनि ग्राह्याणि, अथ कीदृशैः तैलादिभिः ? (पीणणिज्जेहिं) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः । दीवणिज्जेहिं ) दीपनीयैः-अग्निदीप्तिकरैः (मयणिज्जेहिं मदनीयैः-कामवृद्धिकरैः (विहणिज्जेहिं ) बृहणीयैः-मांसपुष्टिकरैः (दप्पणिज्जेहिं ) दर्पणीयैः-बलकारिभिः । (सविदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः-आप्यायनाकारिभिः एतादृशैः तैलादिभिः(अम्भंगिए समाणे) अभ्यङ्गितः सन् (तिल्लचम्मंसि) तैलचणि, तेलाभ्यानन्तरं।
दीप अनुक्रम [६३]
JaMEducutane
~139