________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६२] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६२] गाथा ||१..||
कल्प.सुबो-स्समे) अपगतपरिश्रमः ( अणसालाओ पडिनिक्खमह) अहनशालायाः प्रतिनिष्कामति । (६१) मज्जनादि व्या०३ 8 (अट्टणसालाओ पडिनिक्खमित्ता) अहनशालायाः प्रतिनिष्क्रम्य (जेणेव मजणधरे) यवेव मज्जनगृह
(तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (मज्जणघरं अणुपविसइ) मज्जनगृहं ॥५८॥
अनुप्रविशति ( अणुपविसित्ता) अनुप्रविश्य (समुत्तजालाकुलाभिरामे) समुक्तं-मुक्ताफलयुक्तं यत् जालं-1। गवाक्षस्तेन आकुलो-व्याप्तोऽभिरामश्च तस्मिन् (विचित्तमणिरयणकुहिमतले) विचित्राणां मणिरत्नान बद्धभूभागो यस्य स तथा तस्मिन् ( रमणिज्जे) रमणीये (पहाणमंडसि) एवंविधे स्वानमण्डपे (नाणामणिरयणभत्तिचिससि) तथा नानामणिरत्नभक्तिभिः चित्रे (पहाणपीढं सि) एवंविधे स्नानपीठे (सुहनिसन्ने) सुखेन निषण्णः-उपविष्टः सुखनिषण्णः सन् (पुष्फोदएहि य) पुष्पोदक:-पुष्परसमिर्जलैः (गंधोदएहि य ) गन्धोदकैः- श्रीखण्डादिरसमिर्जलैः (उण्होदएहि य) उष्णोदकः (सुहोदएहि य) शुभोदकैःतीर्थजलैः (सुडोदएहि य) शुद्धोदकैः- खभावनिर्मलोदकैः एवंप्रकारैर्विविधपानीयैः कृत्वा (कल्लाणकरणप
वरमज्जणचिहियमजिए) कल्याणकरणे प्रवर-प्रवीण एवंविधो यो मज्जन विधिस्तेन मज्जितस्ताहशैः पुरुषैRI रिति शेषः (तस्थ कोउअसरहिं बहुविहेहिं) तत्र-स्नानावसरे कौतुकशत:-रक्षादीनां शतैः बहुविधः संयुक्त
अथ कीदृशो राजा ?(कल्लाणगपवरमज्जणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजतस्यावसाने-प्रान्त (पम्हलसुकुमालगंधकासाइअलूहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका-कपायरक्ता
दीप अनुक्रम [६४]
For FFU Clu
-141