________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [१९] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[१९] गाथा ||१..||
२०
कल्प मनो-(सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बायां उपस्थानशालां (गंधोदयसित्तं सुई) गन्धोदकेन सिंहासनरव्या३सिक्तां तथा शुचिं च कृत्वा (जाव सीहासणं रयाविति ) यावत् तत्र सिंहासनं रचयन्ति (रयावित्ता)रच-चनादि स.
शयिखा(जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छति)तत्रैव उपागच्छन्ति (स्वाग-५९उत्थान च्छित्ता) उपागत्य (करयल जाव मत्थए अंजलि कटु) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा (सिद्ध-IN त्थस्स खत्तियस्स) सिद्धार्थंय क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति )तां आज्ञा प्रत्ययन्ति, तत्तथैव सर्व कृत्वा अस्माभिभेचदादेशः कृत इति निवेदयन्तीत्यर्थः ॥ (५९)॥
(तए णं सिद्धत्ये खत्तिए) ततः स सिद्धार्थः क्षत्रियः (कल्लं पाउप्पभाए रयणीए) कल्ये-आगामिनि| दिने 'प्रादुरित्यव्ययं प्रकाशे' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि) फुलं-विकसितं यत् उत्पलं-पद्मं कमलश्च-हरिणविशेषस्तयोः सुकुमालं उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे अहापंडुरे पभाए) अथ-रजनीविभातानन्तरं पाण्डुरे-उज्ज्वले प्रभाते, अयमर्थ:-यस्मिन्प्रभाते पद्माना दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तस्मिन I प्रभाते जाते, पूर्व रजनी विभाता तत ईषत्प्रकाशो जातः ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं ततश्च क्रमेंण सूर्ये उद्गते सति, अध किंबिशिष्टे सूर्ये ( रत्तासोगप्पगासत्ति) रक्तस्य अशोकस्य यः प्रकाशा-प्रभासमूहः। (किंसुअत्ति)किंशुकंच-पलाशपुष्पं (सुअमुहत्ति)शुकमुख-शुकचचुपुटं (गुंजद्धरागत्ति) गुञ्जाया अर्धे कृष्णभा- २८
eace
दीप अनुक्रम [६१]
~137