________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [१८] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [५८] गाथा ||१..||
लिप्सां छगणादिना, ततः पदत्रयस्य कर्मधारयः, (सुगंधवरपंचवण्णपुप्फोवयारकलिय) सुगन्धानां वराणां सिंहासनपञ्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुझ्याभिराम)
रचनादि तथा दह्यमाना ये कृष्णागुरुमवरकुन्दुरुषकतुरूषकधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्भूताभिरामा (सुगं
| देशः मू. धवरगंधियं)तथा सुगन्धवराणां-चूर्णादीनां गन्धो यत्र तथा तां (गंधवहिभूयं) गन्धद्रव्यगुटिकासमानां k करेह) एवंविधां उपस्थानशालां कुरुत स्वयं ( कारवेह) अन्यैः कारयत (करित्ता कारवित्ता य) कृत्वा | कारयित्वा च तत्र (सीहासणं रयावेह रयावित्ता) सिंहासनं रचयत रचयित्वा मम एयमाणत्तियं खिप्पा-1181 मेव पचप्पिणह) मम एतां आज्ञा शीघ्रमेय प्रत्यर्पयत ॥ (५८)॥ | (तए णं ते कोटुंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिकपुरुषाः (सिद्धस्थेणं रना) सिद्धार्थेन राज्ञा (एवं बुत्ता समाणा) एवं उक्ताः सन्तः (हट्टतुट्ठजावहिअया) हृष्टास्तुष्टा इत्यादि पूर्ववत् हर्षपूणेहदयाः (जावण अंजलिं कड) यावत् अञ्जलिं कृत्वा (एवं सामित्ति) हे स्वामिन् ! यथा यूयं आदिशथ तत्तथैव अस्माभिरवश्यं । १० कतैव्यं इत्युक्त्वा (आणाए विणएणं वयणं पडिसुगंति) आज्ञया विनयेन वचनं प्रतिशृण्वन्ति (पडिसुणि-! सा) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्स अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् (पडिनिक्खमंति) बहिस्तानिष्कामन्ति (पडिनिक्खमित्ता) तथा कृत्वा (जेणेव बहिरिआ उचट्ठाणसाला) यत्रैव बाह्या उप-1 स्थानशाला (तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य ( खिप्पामेव ) शीघं एव
दीप अनुक्रम [६०]
~136