________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [१६] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१६] गाथा ||१..||
कल्प.सुबो-8(तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (एवं वयासी) एवं अवादीत्-(५५) कौटुम्बिच्या०३ (मा मे एए उत्तमा) मा इति निषेधे लोके 'रखे' इति, मम एते उत्तमा:-स्वरूपतः सुन्दराः (पहाणा)
सत्फलदायकत्वात् प्रधानाः अत एव (मंगल्ला) मङ्गलकारिणः (सुमिणा दिहा) स्वमाः दृष्टाः (अन्नेहि पावसुमिणेहिं ) अन्यैः पापस्वनैः (पडिहम्मिस्संतित्तिक१) मा प्रतिहन्यन्तां-विफलीक्रियन्तां इतिकृत्वा | (देवयगुरुजणसंबध्धाहिं) देवगुरुजनसम्बध्धाभिः अत एव (पसस्थाहिं) प्रशस्ताभिः (मंगल्लाहिं) मङ्गल
कारिणीभिः (धम्मियाहिं ) धार्मिकाभिः (कहाहिं) कथाभिः (सुमिणजागरियं जागरमाणी ) स्वमजागISIरिकां-स्वमसंरक्षणार्थं जागरिका स्वमजागरिका तां जाग्रती (पडिजागरमाणी विहरइ) तान् स्वमानेव स्वाप-| 1 निवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ।। (५६)॥ II (तए णं सिद्धत्थे वत्तिए)ततः सिद्धार्थः क्षत्रियः (पच्चूसकालसमयंसि ) प्रभातकालसमये (कोडंबि
यपुरिसे सद्दावेइ ) कौटुम्धिक पुरुषान-सेवकान् आकारयति (सद्दावित्ता) आकार्य च ( एवं वयासी) एवं अवादीत् ।। (५७) । किमित्याहA (खिप्पामेव भो देवाणुप्पिया!) क्षिप्रमेव-शीघ्रमेव अरे सेवकाः! (अज्ज सविसेस) अय उत्सवदिनत्वात् ।
॥५५॥ विशेषप्रकारेण (बाहिरियं उवट्ठाणसालं) बायां उपस्थानशाला कचेरी' इति लोके, किंविशिष्ट ? (गंधोव्यसित्तं ) सुगन्धोदकेन सिक्तां (सुइसमजिओवलितं) शुचिं-पवित्रां, संमार्जितां कचवरापनयनेन उप
दीप अनुक्रम [५८]
२५
२८
UnEducation
,
Furniste AFennaiUse Cily
~135