________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [१२] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत
भाविपुत्र वर्णनं सू.
सूत्रांक [१२] गाथा ||१..||
॥ स्तेषां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिए) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलाभो IS देवाणुप्पिए) सौख्यं-मनसो निवृत्तिस्तस्य लाभः हे देवानुपिये ! (रजलाभो देवाणुप्पिए) राज्यं-
स्वाम्यमात्यमुहकोशराष्ट्रदुर्गसैन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा । हा विशेषतो मुख्यं फलमाह-(एवं खलु तुमे देवाणुप्पिए !) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये ! हे त्रिशले! ( नवण्हं मासाणं) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाण
राइंदियाणं) अर्द्धाष्टमरात्रिदिवसाधिकेषु (विकताणं) व्यतिक्रान्तेषु सुरूपं दारक-पुत्रं प्रजनिष्यसीति ६|| सम्बन्धः, किंविशिष्टं ?-(अम्हं कुलकेउ) अस्माकं कुले केतुरिथ केतुः-चिन्हं ध्वजस्तत्सदृशं अत्यद्भुतं इत्यर्थः
(अम्हं कुलदीवं) अस्माकं कुले दीप इव दीपस्तं प्रकाशकं मङ्गलकारकं च (कुलपवयं) कुले पर्वत इव || पर्वतः अपराभवनीयः स्थिरच, कुलस्य आधार इत्यर्थः, (कुलवडिंसयं) कुले अवतंसक इव-मुकुट इव|R
यस्तं, शोभाकरत्वात् , अत एव (कुलतिलयं) कुलतिलक मस्तकधार्यत्वात् (कुलकित्तिकरं) कुलकीर्ति-18 कर शुभाचारित्वात् (कुलवित्तिकरं) कुलस्य वृत्तिः-निर्वाहस्तस्य कारक (कुलदिणयरं) प्रकाशकत्वात्। कुले दिनकरसमानं (कुलआधारं ) कुलाधार:-पृथ्वीवत् कुलस्याधारं (कुलनंदिकर) कुलस्य नन्दिः-वृद्धि
स्तस्याः कर-कारकं (कुलजसकर) कुलस्य यश:-सर्वदिग्गामिनी ख्यातिः तस्य कारक, 'एकदिग्भामिनी TSI| कीर्तिः, सर्वदिग्गामुकं यशः' इति वचनात् (कुलपायचं) छायाकरत्वात् आश्रयणीयत्वाच कुले पादपसमान,
दीप अनुक्रम [५४]
~132