________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [१२] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१२] गाथा ||१..||
scesever
कल्प.सुबो-पादपा-वृक्षा (कुलविवद्धणकरं) कुलस्त्र विवर्धन-सर्वतो वृद्धिस्तस्य कर-कारकं (सुकुमालपाणिपाया शौर्यादिवच्या०३|| सुकुमालं पाणिपादं यस्य स तथा तं (अहीणपडिपुन्नपचिंदियसरीरं) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानि शनिं सू.५३
एवंविधानि पश्चेन्द्रियाणि यन्त्र एवंविधं शरीरं यस्य स तथा तं (लक्षणबंजणगुणोववेय) लक्षणानां व्यञ्जनानां च ये गुणाः तैः उपपेतं-सहितं ( माणुम्माणपमाणपडिपुन्नसुजायसव्यंगसुंदरंग) मानेन उन्मानेन प्रमाणेन च प्रतिपूर्णानि तथा सुजातानि-शोभायुक्तानि एवंविधानि सर्वाणि अङ्गानि यन्त्र एवंविधं सुन्दरं अझं-शरीरं । यस्य स तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकारं (कंत) वल्लभं (पिपदसणं) प्रियं दर्शनं यस्य सा तथा तं (सुरूप) शोभनरूपं (दारयं) एवंभूतं पुत्रं (पयाहिसि) प्रजनिष्यसि ॥ (५२)॥
(सेविय णं दारए) सोऽपि च बालकः ( उम्मुकवालभावे) उन्मुक्तो बालभावो येन सः (विनायपरिणयमित्ते) विज्ञातं-विज्ञानं तत् परिणतमात्रं यस्य स तथा, परिपकविज्ञान इत्यर्थः (जुव्वणमणुपत्ते) यौवनं| अनुप्राप्तः सन् (सूरे) शूरः-दाने अङ्गीकृतनिर्वाहे च समर्थ इत्यर्थः (बीरे ) वीरः संग्रामे समर्थः (विकता विक्रान्ता-परमण्डलाक्रमणसमर्थः पराक्रमवानित्यर्थः (विच्छिण्णविउलबलवाहणे) विस्तीर्णादपि विपुले २५ अतिविस्तीर्णे इत्यर्थः एवंविधे बलवाइने यस्य स तथा, तत्र वलं-सेना वाहन-गवादिकं ( रज्जबई राया भविस्सइ) राज्यस्थ खामी एवंविधो राजा भविष्यति ।। (५३)॥ (तं उराला णं जाव सुमिणा दिट्ठा) तस्मात् प्रशस्ताः यावत् त्वया खमाः दृष्टाः (दुपि तचंपि अणुवू
Qaceaeaseseeeeeeao
दीप अनुक्रम [५४]
~133