________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [११] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[५१] गाथा ||१..||
10स.५२
कल्प.सदो- विधः सन् (ते सुमिणे ओगिण्हह) तान् स्वमान् अवगृह्णाति-चेतसि धरति (ओगिण्हित्ता) अवगृह्य च मत्यादिव्या०३ (ईहं अणुपविसइ) ईहां सदर्थविचारणालक्षणां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च ( अप्पणो भिरर्थनिश्च
साहाविएणं) आत्मनः खभावतः उत्पन्नेन तथा ( मइपुव्वएणं) मतिपूर्वकेण एवंविधेन (बुद्धिविण्णाणेणं) यःमु. ५१ ॥ ५३॥ बुद्धिविज्ञानेन कृत्वा (तेसिं सुमिणाणं) तेषां स्वप्नानां (अत्युग्गहं करेह) अर्थावग्रहं-अर्थनिश्चयं करोति फलकथनम्
(करित्ता) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणिं) त्रिशला क्षत्रियाणी प्रति (ताहिं इवाहि) ताभिः। 18 इष्टाभिः (जाव सस्सिरीयार्हि) यावत् सश्रीकाभिः (बग्गूहिं संलवमाणे २) एवंविधाभिः वाग्भिः संल-1|| २० पन् सन् (एवं वयासी) एवं अवादीत् ॥ (५१)॥
किमित्याह-(उराला णं तुमे देवाणुप्पिए सुमिणा दिहा) उदारा:-प्रशस्ताः त्वया हे देवानुप्रिये !-सरलस्वभावे खमाः दृष्टाः (कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिहा) तथा कल्याणकारिणः त्वया हे देवानु-18 |प्रिये खमा दृष्टाः (एवं) अनेनाभिलापेन (सिवा धना मंगल्ला) उपद्रवहरा. धनप्रापकाः मङ्गलकारकाः18 (सस्सिरिया) शोभया सहिताः (आरुग्गतुहिदीहाउत्ति) नीरोगत्वं चित्तानन्दः चिरजीवित्वं (कल्लाणमंग- २५ ल्लकारगाणं) कल्याणं-समृद्धिः मङ्गलं-वाञ्छितप्राप्तिः एतेषां वस्तूनां कारकाः (तुमे देवाणुप्पिए ! सुमिणा ॥५३॥ | दिवा) त्वया हे देवानुप्रिये ! स्वप्नाः दृष्टाः । अथ तेषां स्वप्नानां महिना कि भविष्यतीत्याह-(अत्यलाभो देवा| गुप्पिए ) अर्थों-मणिकनकादिः तस्य लाभा हे देवानुप्रिये ! (भोगलाभो देवाणुप्पिए) भोगा:-शब्दादय-18| २८
दीप अनुक्रम [५३]
... राजा सिद्धार्थ एवं निमित्तकै: कृत स्वप्न-फ़ल्-वर्णनं
~131