________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४९] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४९] गाथा ||१..||
Pee
|निषीदति (निसीइत्ता) निषध च (आसत्था) मार्गजनितश्रमापगमेन आश्वस्ततां उपगता, अत एव शखमनिवेद(वीसत्था) विश्वस्ता क्षोभाभावेन (सुहासणवरगया) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्ध
नं सू. ४९ त्थं खत्तियं) सिद्धार्थ क्षत्रिय (ताहिं इटाहिं ) ताभिः इष्टाभिः (जाव संलवमाणी २) यावत् पूर्वोक्तखरू- फलपृच्छा पाभिर्वाणीभिः ( एवं वयासी) एवं अवादीत ॥ (४९)।तत् किमित्याह
सू.५० RIL (एवं खलु अहं सामी) एवं निश्चयेन अहं हे स्वामिन् ! ( अन्ज तंसि तारिसगंसि ) अद्य तस्मिन् तादृशे
(सपणिजंसि) पल्प (यषणओ) वर्णकः पूर्वोक्ता (जाव पडिबुडा) यावत् जागरिता तावद्वाच्यः,18 (तंजहा ) तद्यथा (गयवसहगाहा) 'गयवसह' इति गाथाप्यन्न वाच्या (तं एएसि सामी) तस्मात् एतेषां शाह स्वामिन् ! (उरालाणं) प्रशस्तानां (चउदसण्इं महामुभिणाणं) चतुर्दशानां महास्वमानां (के मने)
मन्ये इति वितकोर्थी निपातः, ततः कः? अहं विचारथामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे
भविस्सइ) फल वृत्तिविशेषो भविष्यतीति ॥(५०)॥ IS (तए णं से सिद्धत्थे राया) ततः स सिद्धार्थों राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रिया
ण्याः (अंतिए) अन्तिके-पार्थात् (एअम) एनमर्थ (सुचा) श्रुत्वा श्रोत्रेण (निसम्मत्ति) निशम्य-हृदयेनिविधार्य (हहतुट्ठजावहियए) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुमत्ति) धारासिक्तो यो नीपवृक्षः तस्य सुगन्धि पुष्पं तद्वत् (चंचुमालइयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवं- १५
दीप अनुक्रम [५१]
Fur FB Fanatec
~130