________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४८] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४८] गाथा ||१..||
कल्प.सुबोव्या०३
॥५२॥
Ke
तस्य वल्लभाभिः, पुनः किंवि०१-(कंताहिं ) कान्ताभि:-सर्वदा वाञ्छिताभिः अत एव (पियाहिं) प्रिया-श्रीसिद्धार्थभि:-अद्वेष्याभिः, पुनः किंवि०१-(मणुण्णाहिं ) मनोज्ञाभि:-मनोविनोदकारिणीभिः, अत एव (मणामाहिं)। जागरण मनोऽमाभिः-मनसा अम्यन्ते-पुन: पुनर्गम्यन्ते न तु कदापि विस्मार्यन्ते एवंविधाभिः, पुनः किंवि०१(उरा- सू.४८ |लाहिं ) उदाराभिः-सुन्दरध्वनिवर्णसंयुताभिः, पुनः किंवि०? (कल्लाणाहि ) कल्याणानि-समृद्धयस्तत्कारिणीभिः, पुनः किंवि०१-(सिवाहि) शिवाभि:-उपद्रवहरीभिःतथाविधवर्णसंयुक्तत्वात् , अत एव (धन्नाहिं) धन्याभिा-धनप्रापिकाभिः, पुन: किंवि०१-( मंगल्लाहिं ) मङ्गलकरणे प्रवीणाभिः, पुनः किंवि०१ (सस्सिरीआर्हि) सश्रीकाभिः-अलङ्कारविराजिताभिः, पुन: किंवि०१-(हिअयगमणिजाहि) कोमलतया सुबोधतया च हृदयङ्गमामिः, पुनः किंवि०? (हिअयपल्हायणिजाहिं ) हृदयप्रसादनीयाभिः-हगतशोकायुच्छेदिकाभिः, पुनः किंवि०? (मिअमहुरमंजुलाहिं ) मिता:-अल्पशब्दाः बह्वाच. मधुरा:-श्रोत्रसुखकारिण्या, मञ्जला:-सुललितवर्णमनोहरा.लता पदवयस्य कर्मधारये मितमधुरमञ्जलाभिरिति (गिराहिं) एवंविधाभिः वाणीभिः (संलवमाणी २) संलपन्ती-बदन्ती (पड़ियोहेइ)जागरयति ॥ (४८)॥ । (तए णं) ततोऽनन्तरं जागरणानन्तरं ( सा तिसला खत्तिआणी)सा त्रिशला क्षत्रियाणी (सिद्धत्येणं ॥५२॥ रना) सिद्धार्थेन राज्ञा (अन्भणुपणाया समाणी) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तंसि) नानामणिकनकरत्नानां भक्तिभिः-रचनाभिः, चित्रे-आश्चर्यकारिणि (भद्दासणंसि निसीयइ) भगासने २८
दीप अनुक्रम
For
F
lutelu
~129