________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४८] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [४८] गाथा ||१..||
( सव्वा पासेइ तित्थयरमाया।) सर्वाः पश्यन्ति तीर्थकरमातरः (जं रयणि बक्कमइ ) यस्यां रजन्यां श्रीसिद्धार्थ18 उत्पद्यन्ते (कुञ्छिसि महायसो अरिहा ॥१॥) कुक्षौ महायशसः अर्हन्तः॥ (४७)॥
जागरणं (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (इमे एयास्वे) इमान् एतदुरूपान . चिउइस महासुमिणे) चतुर्दश महास्वमान (पासित्ता णं पडिवुद्धा समाणी) दृष्ट्वा जागरिता सती (हट्टतुजावहिअया ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंवपुष्फगंपिव) मेघधाराभिः सिक्तं यत् कदंबपुष्पं-कदंषतरकुसुमं तद्वत् (समुस्ससिअरोमकूवा) उल्हसितानि रोमाणि कूपेषु यस्याः सा (सुमि-1% गुग्गई करेइ ) स्वप्नानां अवग्रहं-स्मरणं करोति ( करित्ता) कृत्वा च ( सयणिज्जाओ अब्भुइ ) शय्यायाः अभ्युत्तिष्ठति ( अन्भुद्वित्ता) अभ्युत्थाय ( पायपीढाओ पच्चोरुहइ ) पादपीठात् प्रत्यवतरति ( पच्चोरुहित्ता)
प्रत्यवतीयं च ( अतुरियं) अत्वरितपा-चित्तौत्सुक्यरहितया (अचवलं) अचपलया-कायचापल्यरहितया | R(असंभंताए) असम्भ्रान्तया-कुत्रापि स्खलनारहितया (अविलम्बियाए) विलम्बरहितया (रायहंससरि
सीए) राजहंसगतिसदृशया (गइए) एवंविधया गत्या (जेणेव सयणिज्जे ) यत्रैव शयनीयं (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः (तेणेव उवागच्छद)तत्रैव उपागच्छति (उथागच्छित्ता) उपागत्य च (सिद्धत्थं खत्तियं सिद्धार्थ क्षत्रियं ताभिर्गीर्भि:-वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः।। अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं )ताभिर्विशिष्टगुणसंयुक्ताभिः, पुन: किंवि०?-( इवाहिं ) इष्टाभिः |
दीप अनुक्रम
ekeeseservedeo
[५०]
JanEducatorix"
Fur
Frately
... स्वप्न-दर्शनान्तर माता त्रिशालाया: जागरण एवं राजा सिद्धार्थ सह कृत: स्वप्न-विषयक-संवादः
- 128