________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४६] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४६] गाथा ||१..||
दृश्यता
कल्प.सबो- विपुला-विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना-उज्ज्वलेन घृतेन पिङ्गलेन च मधुना अनिवप्नः व्या३ सिच्यमाना अत एव (निद्भूमत्ति) निघूमा (धगधगाइअत्ति ) धगधगितिकुर्वत्यो (जलंतजालुजलाभिराम)
ज्वलन्त्यो-दीप्यमाना या ज्वालास्ताभिः उज्ज्वलं अत एव अभिरामं, पुनः किंवि० ? (तरतमजोगजुत्तेहिं जिनजननी॥५१॥
तरतमयोगयुक्तैः (जालपयरेहिं ) ज्वालाप्रकरैः (अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला अन्योऽन्यं प्रविष्टा इव सन्तीति भावः, (पिच्छइ ) प्रेक्षते इति क्रियापदं, पुनः किंवि०-18 सू. ४७ (जालुज्जलणगत्ति) ज्वालानां ऊर्ध्व ज्वलनं ज्वालोज्ज्वलनं, स्वार्थिककप्रत्यये च ज्वालोज्ज्वलनक, अत्र तृती-18 यैकवचनलोपः तेन ज्वालोज्ज्वलनकेन (अंबरं व कत्थइ पयंत) कचित्प्रदेशे अम्बरं-आकाशं पचन्तं इव, अभ्रंलिहत्वेन भाकाशपचनसमर्थ इवेत्यर्थः, पुनः किंवि०-(अइवेगचंचलं) अतिवेगेन चश्चलं (सिहिं) |शिखिन-अग्निं, इदं विशेष्यम् १४ ।। (४६)॥
(इमे एयारिसे) इमान् एतादृशान् (सुभे) शुभान-कल्याणहेतून् (सोमे) उमया-कीयो सहितान् (पियदंसणे) प्रियदर्शनान-दर्शनमात्रेण प्रीतिकरान (सुरूवे) सुरूपान् (सुविणे) स्वमान् ( दद्दूण सयणमज्झे पडिबुद्धा) शयनमध्ये-निद्रामध्ये दृष्ट्वा प्रतिबुद्धा-जागरिता सती (अरविंदलोयणा) अरविन्दलोच- ॥५१ ।। ना त्रिशला (हरिसपुलइअंगी) हर्षपुलकिताङ्गी-प्रमोदभररोमाञ्चितगात्री ॥ अत्र प्रसङ्गेन एतेषां स्वमानां। गर्भकाले सकलजिनराजजननीविलोकनीयत्वं दर्शयन्नाह-(एए चउदस सुविणे) एतान् चतुर्दश स्वमान्
दीप अनुक्रम
[४८]
~ 127