________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४५] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [४५] गाथा ||१..||
रिक्त, (पिच्छह ) प्रेक्षते इति क्रियापदं (सा)सा त्रिशला इति प्राग्योजितं, पुन: किंवि०/-(सालोवभोग)ोषयस्व
सातस्य-सातवेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोगं, ईदृशं (विमाणवरपुंडरीयं) विमानवरपुण्ड-मसू.४५ ISIरीकं-विमानवरेषु पुण्डरीकमिव अत्युत्तमत्त्वात् , इदं विशेष्यं १२॥ (४४)॥ ARU (तओ पुणो) ततः पुनः सा त्रिशला त्रयोदशे खप्ने रत्ननिकरराशि पश्यति, अथ किंविशिष्टं रत्ननिक-191
राशि पुलगवेरिंदनीलत्ति) पुलक १ वज्रं २ इन्द्रनीलं-नीलरत्नं ३ (सासगत्ति) सस्यक-रत्नविशेषः ४ ५ (कअणत्ति) कर्केतनं ५ (लोहियक्खत्ति) लोहिताक्षं ६ (मरगयत्ति) मरकतं ७ (मसारगल्लत्ति) मसारगल्लं ।
(पवालत्ति) प्रवालं ९ (फलिहुत्ति) स्फदिकं १० (सोगंधियत्ति) सौगन्धिकं ११ हंसगन्भत्ति) हंसगर्भ १२ (अंजपाणत्ति) अञ्जन-अक्षनप्रभ श्यामरनं १३ (चंदप्पहत्ति) चन्द्रप्रभा-चन्द्रकान्तरनं १४ (वररयणेहि) एभी रत्नप्रकारैः।
(महिअलपइडिअं) महीतलप्रतिष्ठितं (गगणमंडलंतं पभासयंत) महीलले स्थितमपि गगनमण्डलस्यान्तं 18 8 यावत् प्रभासयन्तं, लोकमसिद्धस्य आकाशस्यापि शिखरं खकान्त्या शोभयन्तं इत्यर्थः, पुनः किंवि०-18
(तुंगं) उच्चं, किंप्रमाणं? इत्याह-(मेरगिरिसन्निगासं) मेरुगिरिसदृशं (पिच्छह ) प्रेक्षते इति क्रियापदंश
(सा) सा त्रिशला (रयणनिकररासि ) रत्ननिकराणां राशि:-उच्छ्रितः समूहस्तं, इदं विशेष्यम् १३(४५) IST. (सिहि च) सिंहिं चेति पदं मागुक्तगाथागतं तओ पुणो' इत्यर्थसूचक, (सा) ततः सा त्रिशला चतु-15
देशे खमे ईदृशं शिखिन-अनि पश्यति, अथ किविशिष्टं शिखिनं ?-(विउलुज्जलपिंगलमहुघयपरिसिचमाणत्ति)|| १३
दीप अनुक्रम
[४७]
- 126