________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४४] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४४]
गाथा
||१..||
कल्प सवोपक्षिणः (वालगकिन्नररुरुसरभचमरसंसत्तत्ति)व्यालका:-सर्पाः,किन्नरा-देवजातिविशेषाः, रुरवो-मृगभेदा विमानखव्या०३शरभा-अष्टापदाः, चमर्यो-धेनवः, संसक्ताः-श्वापदविशेषाः (कुंजरवणलयप उमलयत्ति) कुजरा-हस्तिनः।
वनलता-अशोकलतायाः पद्मलता:-पद्मिन्यः एतेषां सर्वेषां या (भत्तिचित्तं) भक्ती-रचना चित्राणि इति॥५०॥
यावत् तैः चित्रं-आश्चर्यकारि, पुनः किंवि० ?-(गंधब्बोपचवमाणसंपुन्नघोसं) गान्धर्वशब्देन इह गीतंग। उच्यते उपवाद्यमानशब्देन वादित्राण्युच्यन्ते, ततो गान्धर्वोपवाद्यमानानां-गीतवादित्राणां सम्पूर्णो घोष:शब्दो यत्र तत्तथा, पुनः किंवि०-(निचं सजलघणविउलजलहरत्ति) नित्य-निरन्तरं सजलो-जलसम्पूर्णः
२० घनो-निविडो विपुल:-पृथुला एवंविधो यो जलधरो-मेघस्तस्य यत् (गजिअसहाणुणाइणा ) गर्जितशब्दोISI गर्जारव इत्यर्थः तस्य अनुनादिना-सदृशेन एवंविधेन (देवदुंदुहिमहारवेणंति ) देवसम्बन्धिदुन्दुभिमहाशब्देन ||
( सयलमवि जीवलोअं पूरयंत) सकलमपि जीवलोकं पूरयत् शब्बयाप्तं कुर्वत् इत्यर्थः, पुनः किवि० ?-(कालागुरुपवरकुंदुरुकतुरुकत्ति) कृष्णागुरु१प्रवरकुन्दुरुष्क २ रुष्काः ३ प्राग्व्याख्याताःतथा (डज्झतमाणधूव-16 वासंगत्ति) दृह्यमानधूपो-दशाङ्गाविधूंपो,पासाहानि-सुगन्धद्रव्याणि एतेषां सर्वेषां यो (मघमघंतत्सि) मघम-18 घायमानो (गन्धुदुआभिरामं ) उद्धत-इतस्ततः प्रसूतश्च यो गन्धस्तेन अभिरामं, पुनः किषि०-(निचा-| लोअं) नित्यं आलोक:-उद्योतो यत्र तत्तथा, पुनः किंवि०१-(सेअं) श्वेतं-उज्ज्वलं अत एव (सेअप्पमं)II श्वेता-उज्ज्वला प्रभा-कान्तिर्यस्य तत्तथा, पुनः किंवि०-(सुरवराभिरामं) सुरवरैः प्रधान-शोभितं, न तु
दीप अनुक्रम [४६]
~125