________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४३] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [४३] गाथा
||१..||
आवर्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् ऊध्र्व उच्छलत् (पचोनियत्तत्ति)प्रत्यवनिवृत्तं-ऊध्र्व उच्छ- विमानखल्य तत्रैव पुनः पतितं, अत एव (भममाणलोलसलिलं ) तत्र आवतै एव भ्रमत् तत एव च लोलं-खभाव- मासू.४४ तश्चञ्चलं, एवंविधं सलिलं-पानीयं यत्र स तथा तं, (पिच्छइ) प्रेक्षते इति क्रियापदं (खीरोअसायरं)क्षीरोदसागरं इदं विशेष्यं (सरपरयणिकरसोमवयणा) शरत्कालीनः रजनीकर:-चन्द्रस्तद्वत् सौम्यं वदनं यस्याः, एवंविधा त्रिशला ११ ॥ (४३)॥ | (तओ पुणो) ततः सा त्रिशला द्वादशे स्वमे विमानवरपुण्डरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुंडशरीक ? (तरुणसूरमंडलसमप्पहं ) तरुणो-नूतनो यः सूर्यस्तस्य मण्डलं-विम्ब तेन समा प्रभा-कोतिर्यस्य
तत्तथा, पुनः किवि०१ (दिप्पमाणसोह) दीप्यमाना शोभा यस्य तत्तथा, पुनः किंवि०१(उत्तमकंचणम-IN हामणिसमूहपवरतेअअट्ठसहस्सत्ति ) उत्तमैः काश्चनमहामणिसमूहै:-सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहनसंख्याः तेका:-स्तम्भाः तैः (दिपंतनहपईवं ) दीप्यमानं सत् नभ-आकाशं प्रदीपयति यत् तत् तथा, पुनः किवि०१-(कणगपयरलवमाणमुसासमुज्जलंति) कनकमतरेषु-सुवर्णपत्रेषु लम्बमानाभिभुक्ताभिः समुज्ज्वलं-भावल्येन दीप्तिमत्, पुनः किंवि०१(जलंतदिब्बदामंति)ज्वलन्ति-दीप्यमानानि देवसम्बन्धीनि अर्था-1 लम्बितानि दामानि-पुष्पमाल्पानि यत्र तत्तथा, पुनःकिंवि०१-(इहामिगउसमतुरगत्ति) इहामृगा-वृका 'वरगडा जीव इति लोके' ऋषभा-वृषभाः तुरगा-अश्वाः (नरमगरविहगत्ति) नरा-मनुष्याः मकरा: विहगाः
दीप अनुक्रम [४५]
areer
For
F
lutelu
- 124