________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४३] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कल्प.सुबो- व्या०३
सूत्रांक [४३] गाथा ||१..||
॥४९॥
अतिचपला इतियावत् तथा उचं आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैौलत्-पुनः पुनरेकीभूय पृथग्भवतीरसागरः एवंविधं तोर्य-पानीयं यस्य स तथा तं, पुनः किंवि०?-( पड्डुपवणाहयत्ति) पटुना-अमन्देन पवनेन आहता- मू. ४३ आस्फोटिताः सन्तः अत एव (चलिअत्ति) चलिता-धावितुं प्रवृत्ताःतत एव (चवलत्ति) चपलाः (पागडत्ति) प्रकदाः (तरंगत्ति) एवंविधास्तरङ्गा:-कल्लोलाः तथा (रंगतभंगत्ति)रत-इतस्ततो नृत्यन्तः एवंविधा 'भंग'त्तिा कल्लोलविशेषाः तथा (खोखुन्भमाणत्ति) अतिक्षुभ्यन्त:-भयभ्रान्ता इव भ्रमन्तः (सोभंतत्ति ) शोभमानाः (निम्मलत्ति) निर्मला:-खच्छाः (उक्कडत्ति) उत्कटा:-उद्धताः (उम्मीत्ति) ऊर्मयो-विच्छित्तिमन्तः कल्लोला:, ततः एतैः सर्वैः पूर्वोक्तः कल्लोलप्रकारैः (सहसंबंधत्ति ) सह यः सम्बन्धो-मिलनं तेन (घावमाणावनियत्त-18 भासुरतराभिरामं ) धावमान:-त्वरितं तीराभिमुखं प्रसर्पन अपनिवर्तमान:-तटात् पश्चादलमानः सन् भासु-18 रतर:-अत्यन्तं दीमोऽत एव अभिरामो-मनोहरो यः स तथा तं, पुनः किंवि०१-(महामगरमच्छत्ति) महान्तो | मकरा मत्स्याश्च प्रसिद्धाः तथा (तिमितिर्मिगिलनिरुद्धतिलितिलियाभिघायत्ति)तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिका ४ श्च जलचरजीवविशेषाः, अर्थतेषां अभिघातेन-पुच्छाच्छोटनेन उत्पन्न: २५ (कप्पूरफेणपसरं ) कर्पूरवदुज्ज्वलः फेनप्रसरो यस्य स तथा तं, पुनः किंवि०?-(महानईतुरियवेगसमागय- T॥४९॥ भमत्ति) महत्यो नद्यो महानद्यो-गङ्गाद्यास्तासां ये त्वरितवेगा:-शीघ्र आगमनानि तैःआगतभ्रम-उत्पन्नभ्रमणो यो (गंगावत्तत्ति) गङ्गावर्त्तनामा आवर्तविशेषस्तत्र (गुप्पमाणुश्चलंतत्ति) व्याकुलीभवत् अत एव उच्छलत्
दीप अनुक्रम [४५]
oe
G
anelbrary.org
~ 123